श्रीधराय नमो नमः

श्रीधराय नमो नमः

॥ श्रीराम प्रसन्न ॥ दत्तात्रेयप्रसादाय चिञ्चोळीग्रामजन्मने । पतकीवंशसूर्याय श्रीधराय नमो नमः ॥ १॥ कमलानन्दकन्दाय नारायणप्रियायच । शैशवेऽपिप्रबुद्धाय श्रीधराय नमो नमः ॥ २॥ कमलाकान्तनीलाय मन्दस्मितमुखाय च । सुधासिञ्चननेत्राय श्रीधराय नमो नमः ॥ ३॥ श्रीसमर्थस्वरूपाय सीतारामप्रियाय च । सज्जनाद्रिनिवासाय श्रीधराय नमो नमः ॥ ४॥ भक्तिज्ञानसमृद्धाय दासबोधस्वरूपिणे । परब्रह्माद्वितीयाय श्रीधराय नमो नमः ॥ ५॥ विवेकपद्मनाभाय वैराग्यजलशायिने । भक्तिरत्ननवाम्भोधि श्रीधराय नमो नमः ॥ ६॥ भक्तसङ्कटनाशाय भक्तसन्तोषकारिणे । श्रवणानन्दशब्दाय श्रीधराय नमो नमः ॥ ७॥ शरण्याय वरेण्याय केवलानन्दरूपिणे । शान्ताय भारताधार श्रीधराय नमो नमः ॥ ८॥ श्रीमत् परमहंसाय काषायाम्बरधारिणे । परिव्राजकशौण्डाय श्रीधराय नमो नमः ॥ ९॥ भक्तहृद्पद्मभृङ्गाय भक्तवात्सल्यमूर्तये । भक्तार्तितमहन्त्रे च श्रीधराय नमो नमः ॥ १०॥ पूर्ण वैराग्यदीप्ताय ब्रह्मरूपतपस्विने । निजानन्दसुधासिन्धु श्रीधराय नमो नमः ॥ ११॥ सद्भक्तहृदयाकारपूर्णचन्द्राय भास्वते । सद्बोधामृतदात्रे च श्रीधराय नमो नमः ॥ १२॥ गोद्विजाधारधीराय विश्वकल्याणहेतवे । सद्धर्ममेरुकूर्माय श्रीधराय नमो नमः ॥ १३॥ स्फूर्तिशक्तिवसन्ताय देशधर्मामृताय च । अज्ञानतिमिरार्काय श्रीधराय नमो नमः ॥ १४॥ सत्तत्वरत्नगर्भाय शान्तिदात्रेसुधांशवे । सन्तप्तहृद्सुधावृष्टि श्रीधराय नमो नमः ॥ १५॥ षट्शत्रुगजसिंहाय दुष्टाहङ्कारदारिणे । रजस्तमनिहन्त्रे च श्रीधराय नमो नमः ॥ १६॥ जीवबन्धविमोक्षाय शिवजीवैक्यकारिणे । सत्याय सत्यबोधाय श्रीधराय नमो नमः ॥ १७॥ नमः शिवाय गुरवे निरालम्बाय तेजसे । निष्प्रपञ्चाय दिव्याय श्रीधराय नमो नमः ॥ १८॥ अनन्तबलवीर्याय मोक्षानन्दप्रदायिने । गुरुसेवातिनिपुण श्रीधराय नमो नमः ॥ १९॥ विद्वत्सन्तसभाध्यक्षसंस्तुताय महात्मने । भूम्ने विनयशीलाय श्रीधराय नमो नमः ॥ २०॥ नारायणकृपामालाधारिणे परमात्मने । दयाक्षमासमुद्राय श्रीधराय नमो नमः ॥ २१॥ श्री समर्थकृपाप्राप्त योगदण्डधराय च । धर्मोद्धारार्थसन्नद्ध श्रीधराय नमो नमः ॥ २२॥ आर्यावर्तविपत्कालचिन्तातप्ताय हिन्दवे । महत्कृच्छ्रतपःशील श्रीधराय नमो नमः ॥ २३॥ अनन्ततीर्थरूपाय भक्ताघनगनाशिने । विश्वमाता महादानी श्रीधराय नमो नमः ॥ २४॥ जयतु जयतु दिव्यो वत्सलः श्रीधरोऽयं निजजनपरितापं यः करोति प्रशान्तम् । स्वजनमन निवासो यो महा मौनधारी तपति चिर सुतीव्र भूतये भारतस्य ॥ २५॥ बद्धभावे लक्ष्मणेन श्लोकैरेतैःस्तुतो गुरुः । भगवान् श्रीधरः पातु पाठकान् भवबन्धनात् ॥ २६॥ ॥ प. प. भ. श्रीधरचरणार्पणमस्तु ॥ इति श्रीधराय नमो नमः स्तुतिः समाप्ता । (डाॅ. ल. शं. भावे, पुणे श्रीधरसन्देशः आषाढ १८८९) Proofread by Paresh Panditrao
% Text title            : Shridharaya Namo Namah 1
% File name             : shrIdharAyanamonamaH1.itx
% itxtitle              : shrIdharAya namo namaH 1 (dattAtreyaprasAdAya)
% engtitle              : shrIdharAya namo namaH 1
% Category              : deities_misc, gurudev, shrIdharasvAmI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : shrIdharasvAmI stotrANi.  shrIdharasandeshaH
% Indexextra            : (Marathi, Collection 1, 2, Selected)
% Latest update         : January 14, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org