श्रीधरगुरु अष्टोत्तरशतनामावलिः

श्रीधरगुरु अष्टोत्तरशतनामावलिः

श्री गुरवे नमः । श्री परमगुरवे नमः । श्री परमेष्ठिगुरवे नमः । श्री परात्पर गुरुवे नमः । श्री सौम्याय नमः । श्री ज्ञानप्रदाय नमः । श्री शान्ताय नमः । श्री दान्ताय नमः । श्री शिष्यप्रसादकाय नमः । श्री मन्त्रोपदेष्ट्रे नमः । १० श्री सर्वज्ञाय नमः । श्री तीर्थरूपाय नमः । श्री अघनाशनाय नमः । श्री अज्ञाननाशकाय नमः । श्री साधवे नमः । श्री शरण्याय नमः । श्री भक्तवत्सलाय नमः । श्री पितृरूपाय नमः । श्री मातृरूपाय नमः । श्री वेदवेदाङ्गपारगाय नमः । २० श्री विद्याप्रदाय नमः । श्री महायोगिने नमः । श्री निगमागमतत्त्वविदे नमः । श्री धर्मशीलाय नमः । श्री पुण्यशीलाय नमः । श्री हंसाय नमः । श्री शिष्योपदेशकाय नमः । श्री सर्व भूतसमाय नमः । श्री भव्याय नमः । श्री भवबन्धविमोचनाय नमः । ३० श्री ब्रह्मज्ञानिने नमः । श्री ब्रह्मनिष्ठाय नमः । श्री ज्येष्ठाय नमः । श्री श्रेष्ठाय नमः । श्री जितेन्द्रियाय नमः । श्री त्रिमूर्त्यात्मने नमः । श्री जितक्रोधाय नमः । श्री आत्मज्ञाय नमः । श्री स्मिरधिये नमः । श्री शुचये नमः । ४० श्री निरञ्जनाय नमः । श्री निर्विकाराय नमः । श्री निरहङ्कृतये नमः । श्री निर्ममाय नमः । श्री अदम्भाय नमः । श्री शिक्षकाय नमः । श्री पूज्याय नमः । श्री जितामित्राय नमः । श्री रक्षकाय नमः । श्री आचार्याय नमः । ५० श्री सत्यवाक्सेव्याय नमः । श्री नित्यानन्दाय नमः । श्री सात्विकाय नमः । श्री विचारवते नमः । श्री अनुष्ठाये नमः । श्री तपस्विने नमः । श्री निरुपाधिकाय नमः । श्री अप्रमेयाय नमः । श्री अप्रमत्ताय नमः । श्री अक्रूराय नमः । ६० श्री भ्रान्तिविवर्जिताय नमः । श्री अन्तेवासिप्रेमशालिने नमः । श्री मन्त्रमन्त्रार्थतत्त्वविदे नमः । श्री अकल्मशाय नमः । श्री विधानज्ञाय नमः । श्री आत्मानात्मविवेकवते नमः । श्री निष्कामाय नमः । श्री निर्मदाय नमः । श्री नित्यसन्तुष्टाय नमः । श्री द्वेशवर्जिताय नमः । ७० श्री निराशाय नमः । श्री ईर्षारहिताय नमः । श्री एकरूपाय नमः । श्री अचञ्चलाय नमः । श्री अवञ्चकाय नमः । श्री तेजस्विने नमः । श्री यशस्विने नमः । श्री ब्रह्मवर्चसे नमः । श्री सत्सम्प्रदायाय नमः । श्री शुद्धात्मने नमः । ८० श्री सदाचाराय नमः । श्री अनसूयाय नमः । श्री अव्याजकरुणापूर्णाय नमः । श्री धर्मज्ञाय नमः । श्री सुबोधाय नमः । श्री देवःभियुख्यसम्पन्नाय नमः । श्री महात्मने नम । श्री कपटोज्झिताय नमः । श्री तपस्सिद्धये नमः । श्री क्षमाशीलाय नमः । ९० श्री कार्याकार्यविचक्षणाय नमः । श्री मानज्ञाय नमः । श्री निर्वैराय नमः । श्री हितचिन्तकाय नमः । श्री देहाभिमानरहिताय नमः । श्री सुधये नमः । श्री चिन्ताविवर्जिताय नमः । श्री गम्भीरात्मने नमः । श्री द्वन्द्वसहाय नमः । श्री समलोष्ठाश्मकाञ्चनाय नमः । १०० श्री दैवज्ञाय नमः । श्री मोहरहिताय नमः । श्री निरालम्बाय नमः । श्री कर्मठाय नमः । श्री शिवविष्णुसुभक्ताय नमः । श्री वशिने नमः । श्री निरङ्कुशाय नमः । श्री तारकमन्त्रदाय नमः ॥ १०८ इति श्रीधरगुरु अष्टोत्तरशतनामावलिः समाप्ता । Proofread by Paresh Panditrao
% Text title            : Shridharaguru Ashtottarashatanamavali
% File name             : shrIdharaguruaShTottarashatanAmAvaliH.itx
% itxtitle              : shrIdharagurvAShTottarashatanAmAvaliH
% engtitle              : shrIdharaguru aShTottarashatanAmAvaliH
% Category              : deities_misc, gurudev, shrIdharasvAmI, aShTottarashatanAmAvalI, nAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : shrIdharasvAmI stotrANi.  shrIdharasandeshaH
% Indexextra            : (Marathi, Collection 1, 2, Selected)
% Latest update         : January 14, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org