श्रीधरहृदयपञ्चकम्

श्रीधरहृदयपञ्चकम्

अविद्यामूलनिर्णाशं जन्मकर्मनिवर्तकम् । अखण्डानन्ददातारं वन्देऽहं श्रीधरं गुरुम् ॥ १॥ भक्तानां भक्तिबीजं सकलमलहरं सौख्यबीजं नराणां दीनानां दानबीजं सकलसुखकरं मोक्षबीजं बुधानाम् । काम्यानां कामबीजं जगति सुरतरुं शान्तिबीजं क्षमाणां अर्थीनामर्थबीजं सकलजनगुरुं श्रीधरं तं नमामि ॥ २॥ संसारतारकं दक्ष कृपापूर्णं निरन्तरम् । सत्यं वरदहस्तं च वन्देऽहं श्रीधरं गुरुम् ॥ ३॥ यस्य प्रसादमात्रेण संसारो गोष्पदायते । तस्यानुग्रहलाभार्थं नमामि श्रीधरं गुरुम् ॥ ४॥ न तीर्थयात्रा न च देवयात्रा न देहयात्रा न च गेहयात्रा । अहर्निशं ब्रह्म हरिः सुबुद्धो गुरुः प्रसेव्यो नहि सेव्यमन्यत् ॥ ५॥ पञ्चक्लोकात्मकं स्तोत्रं पञ्चयज्ञफलप्रदम् । पञ्चक्लेशविनाशं च पञ्चकोशविशोधकम् ॥ ६॥ इति श्री गजानन परमेश्वरशास्त्री ऊरकेरीस्थ विरचितं श्रीधरहृदयपञ्चकं सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Shridhara Hridayapanchakam
% File name             : shrIdharahRRidayapanchakam.itx
% itxtitle              : shrIdharahRidayapanchakam (gajAnana parameshvarashAstrIvirachitaM)
% engtitle              : shrIdharahRidayapanchakam
% Category              : deities_misc, gurudev, shrIdharasvAmI, hRidaya, panchaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : gajAnana parameshvarashAstrI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : shrIdharasvAmI stotrANi.  shrIdharasandeshaH
% Indexextra            : (Marathi, Collection 1, 2, Selected)
% Latest update         : January 14, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org