श्रीश्रीधरपञ्चकस्तोत्रम्

श्रीश्रीधरपञ्चकस्तोत्रम्

नमामि श्रीधरं शान्तं सत्यधर्मस्वरूपिणम् । स्वानन्दामृततृप्तं तं दिव्यं ब्रह्मसनातनम् ॥ १॥ सर्वात्मानं महात्मानं विश्वाधारं महेश्वरम् । अनाद्यनन्तं सर्वज्ञं सद्गुरुं मोक्षदायिनम् ॥ २॥ दत्तात्रेययतिश्रेष्ठं गाणगापुरवासिनम् । घृतावतारं धर्मार्थं नरसिंहसरस्वतिम् ॥ ३॥ भक्तार्तिनाशनं भूमास्वामिनं स्मर्तृगामिनम् । स्वात्मबुद्धिप्रदातारं देहबुद्धिविनाशनम् ॥ ४॥ आत्मक्रीडं दयामूर्तिं प्रेमभक्तिप्रियं विभुम् । कारुण्यविग्रहं पुण्यं मोक्षश्रीधरपावनम् ॥ ५॥ इति श्रीधरदास भावे विरचितं श्रीश्रीधरपञ्चकस्तोत्रं सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Shri Shridhara Panchaka Stotram 2
% File name             : shrIdharapanchakastotram2.itx
% itxtitle              : shrIdharapanchakastotram 2 (shrIdharadAsa bhAve virachitaM namAmi shrIdharaM shAntaM)
% engtitle              : shrIdharapanchakastotram 2
% Category              : deities_misc, gurudev, shrIdharasvAmI, panchaka, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : shrIdharasvAmI stotrANi.  shrIdharasandeshaH
% Indexextra            : (Marathi, Collection 1, 2, Selected)
% Latest update         : January 14, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org