श्रीधरस्मरणम्

श्रीधरस्मरणम्

श्रीश्रीधरं शङ्करं पादपद्यम् । श‍ृङ्गारमालातुलसीविराजितम् । शान्तं प्रसन्नं प्रणवस्वरूपम् । संसारसारं मनसा स्मरामि ॥ १॥ धर्मप्रसारस्वच्छन्दकीर्तिम् । सच्चिन्स्वरूपे च विराजमानम् । सर्वेश्वरं सर्वस्वानन्दमूर्तिम् । संसाददूरं मनसा स्मरामि ॥ २॥ राजीवनेत्रं सञ्जीवसूत्रम् । सजीवनीपात्र सुरैः सुवन्द्यम् । मुक्तं सशक्तं सुविजितं तम् । संसारबीजं मनसा स्मरामि ॥ ३॥ यक्षस्वरूपं महाराजमाद्यम् । आदित्यमानन्दमयं प्रसन्नम् । मायाविरूपं मरणदि दूरम् । संसारयोगं मनसः स्मरामि ॥ ४॥ नन्दीश्वरं नन्दमानन्दकन्दम् । नारायणाख्यं नररूपदेवम् । भवतापनाशं तोषाय नित्यम् । संसारकन्दं मनसा स्मरामि ॥ ५॥ मनुजस्वरूपं महादेवरूपम् । आदित्यमोङ्कारदत्तस्वरूपम् । श्रीशकरं श्रीधररूप देवम् । संसारमुक्त मनसा स्मरामि ॥ ६॥ इति श्रीधरस्मरणं सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Shridharasmaranam
% File name             : shrIdharasmaraNam.itx
% itxtitle              : shrIdharasmaraNam
% engtitle              : shrIdharasmaraNam
% Category              : deities_misc, gurudev, shrIdharasvAmI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : shrIdharasvAmI stotrANi.  shrIdharasandeshaH
% Indexextra            : (Marathi, Collection 1, 2, Selected)
% Latest update         : January 14, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org