श्रीधरस्तुतिः

श्रीधरस्तुतिः

(स्त्रग्धरा वृत्तम्) भक्तानां कामधेनुः कलियुगवरदो दत्तराजः स्वयम्भूः लोकानां इष्टदानप्रणिहितहृदयः श्रीधराचार्यरूपः । वेदोक्तं धर्ममार्गं बुधजनमहितं बोधयन् भक्तवृन्दं भात्यग्रे पूर्णकामः कविकुलमहितो सिद्धविद्याविशिष्टः ॥ १॥ श्रीमन्तः श्रीधराख्याः परमगुरुवरा दत्तराजांशजाताः शान्ता दिव्यस्वरूपाः नतजनसुहिताः सत्यधर्मावताराः । मह्यां बेङ्गरूळराज्ये वृषभपुरतले कृष्णराजेन्द्रविध्यां आयान्ति प्रेमपुराः भजकजनमुदे द्वारकानाथगेहे ॥ २॥ येषां पाण्डित्यपूर्णं सकलजनहितं वाक्यजातं महान्तः श्रुत्वा मोदाब्धिमग्ना भवजलतरणे लब्धनौकाः सहर्षाः । रागद्वेषादिहीनाः हरगुरु परमा वश्यसर्वेन्द्रियान्ताः सर्वे ते लब्धकामा यमनियमपराः सर्वतः तृप्तचित्ताः ॥ ३॥ (अनुष्टुप् छन्दः) जयन्तु गुरवः शान्ताः श्रीधरा राजयोगिनः । पञ्चयज्ञपरा श्रेष्ठा भक्तानां कल्पशाखिनः ॥ ४॥ भद्र श्री श्रीधरेन्द्राय तपः सत्यरताय च । विश्ववन्द्याङ्घ्रिपद्माय विश्वानुग्रहकारिणे ॥ ५॥ इति श्रीधरतीर्थस्तुतिः समाप्ता । (रचयिता -- द्विवेदी एस्. सीतारामशास्त्री पावञ्जी) Proofread by Paresh Panditrao
% Text title            : Shridhara Stutih 3
% File name             : shrIdharastutiH3.itx
% itxtitle              : shrIdharastutiH 3 (bhaktAnAM kAmadhenuH)
% engtitle              : shrIdharastutiH 3
% Category              : deities_misc, gurudev, shrIdharasvAmI, stuti
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : dvivedI es\. sItArAmashAstrI pAvanjI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : shrIdharasvAmI stotrANi.  shrIdharasandeshaH
% Indexextra            : (Marathi, Collection 1, 2, Selected)
% Latest update         : January 14, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org