श्रीधरसुप्रभातम्

श्रीधरसुप्रभातम्

नमस्ते श्रीधरस्वामिन् जगत्कल्याणकृद् विभो । त्यक्त्त्वाशुयोगनिद्रात्वमुत्तिष्ठ गुरुपुङ्गव ॥ १॥ वरदनामपुरस्थगुहाश्रयो वरसमाधिमुपैषि चिरं यदि । कथमहोजनतोप्रकृतिर्भवेत् झटति जाग्रहि जाग्रहि जाग्रहि ॥ २॥ त्वन्नामकीर्तनपरानिजभक्तवृन्दाः सङ्गृह्यपुष्पफलतोयमुदारचित्ताः । द्वारे वसति बहवस्त व दर्शनार्थ श्री श्रीधरार्यभगवन्तव सुप्रभातम् ॥ ३॥ स्नात्वा सुतीर्थसलिले वटवोद्विजाग्र्याः सम्पाद्य दिव्यतुलसीवनमालिकां च । भक्त्या तवार्पितुमिमां नतकन्धरांसाः श्री श्रीधरायभगवन्तव सुप्रभातम् ॥ ४॥ उद्घोषयन्त्युपनिषत्पठनं महान्तः श्रुत्वैवकेचिदपि सम्मुदिताः प्रहर्शात् । श्रीरामनामजपिनो वयसाऽतिवृद्धाः श्रीश्रीधरार्यभगवन् तव सुप्रभातम् ॥ ५॥ आरार्तिकं समाधिगृह्यकरेण नार्यो गायन्ति तेऽमलयशोऽमित भक्तियुक्ताः । आनन्दजाश्रु परिशिक्त मुखारविन्दाः श्रीश्रीधरार्यभगवन् तव सुप्रभातम् ॥ ६॥ आगत्य देवनिकरास्सकलत्रपुत्राः वैमानिकाश्च गगने जयशद्वयुक्ताः । पुष्पैः किरन्ति मववद्वन सम्भवैस्ते श्रीश्रीधरार्यभगवन् तव सुप्रभातम् ॥ ७॥ रम्भादयोऽप्स रगणास्सुरलोकवास प्रीतिंविहायभवदन्तिकमेत्यसद्यः । नृत्यन्ति थैय थथथै थथथै थथेति श्रीश्रीधरार्यभगवन् तव सुप्रभातम् ॥ ८॥ अभ्यर्च्य राममुषसी प्रणिपत्य देवीं व्यासादयो मुनिगणास्त्वभिनन्दितुं त्वाम् । आशीर्भिरप्यथ महज्ज्वलदग्नितेजाः श्रीश्रीधरार्यभगवन् तव सुप्रभातम् ॥ ९॥ स्वाङ्के निधाय भगवान्धरणीतनूजां सौमित्रि मारुति विभीषणभानुजाद्यैः । आरुह्यपुष्पकमुपैष्यति जाग्रहि त्वं श्रीश्रीधरार्यभगवन् तव सुप्रभातम् ॥ १०॥ श्रीरामदासगुरुरप्य चिरात्समाधे- रुत्थाय तेऽन्तिकमुपागमदादरेण । तस्मात्सुजाग्रहि विभो सुनबावनाय श्रीश्रीधरार्यभगवन् तव सुप्रभातम् ॥ ११॥ इति श्रीधरसुप्रभातं सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Shridhara Suprabhatam 2
% File name             : shrIdharasuprabhAtam2.itx
% itxtitle              : shrIdharasuprabhAtam 2 (namaste shrIdharasvAmin jagatkalyANakRid vibho)
% engtitle              : shrIdharasuprabhAtam 2
% Category              : deities_misc, gurudev, shrIdharasvAmI, suprabhAta
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : shrIdharasvAmI stotrANi.  shrIdharasandeshaH
% Indexextra            : (Marathi, Collection 1, 2, Selected)
% Latest update         : January 14, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org