श्रीधरस्वामीप्रातःस्मरणम्

श्रीधरस्वामीप्रातःस्मरणम्

श्रीश्रीधर नित्योपासना ॥ श्री श्रीधराय नमः ॥ नमः शान्ताय दिव्याय सत्यधर्मस्वरूपिणे । स्वानन्दामृततृप्ताय श्रीधराय नमो नमः ॥ प्रातःस्मरामि गुरुनाथ मुखारविन्दं मन्दस्मितं मधुरभाषि विशालभालम् । चिद्वल्कलाम्बरधरं परमेकसत्यं वेदान्तबोधमभयं नयनाभिरामम् ॥ १॥ प्रातर्नमामि गुरुदेवमनन्तमाद्यं सद्भक्तवृन्दसुखदं वरदानदक्षम् । यन्नामकीर्तनपराजितदुःखदोषं संसारसिन्धुतरणामलपोतपादम् ॥ २॥ प्रातर्नमामि गुरुनाथपदारविन्दं गन्धाक्षतातुलसिपुष्पसुशोभमानम् । ब्रह्मादियोगिमुनिवृन्दसुसेव्यमानं ध्येयं समस्तजगतां भवमुक्तिहेतुम् ॥ ३॥ प्रातर्वदामि वचसा गुरुनामनाम अज्ञानदोषसकलं शमलं निहन्ति । वेदान्तवेद्यसुजनैरुपगीयमानं सच्चित्सुखं परममङ्गलदिव्यनाम ॥ ४॥ प्रातःश्रये श्रुतिनुतां गुरुमात्वतत्त्वं मोक्षश्रियं विधृत-श्रीधरनामवाच्यम् । नामादिभेदरहितं निजमात्मरूपं तत्त्वं विभातु हृदये न परं विकाङ्क्षे ॥ ५॥ यः श्लोकपञ्चकमिदं प्रयतः पठेद्धि नित्यं प्रभातसमये गुरुमेकभक्त्या । ब्रह्मैवशाश्वतमहं न च वस्तुजातं मत्वा न शोचति गुरुं शरणं प्रपन्नः ॥ ६॥ आनन्दकन्दं करुणानिधानं संसारमायामतिमोहदूरम् । सदा वसन्तं हृदयारविन्दे गुरुं वरेण्यं सततं नमामि ॥ ७॥ इति श्रीमत् प. प. सच्चिदानन्द अवधूत स्वामीविरचितं श्रीधरस्वामीगुरुप्रातःस्मरणं सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Shridharasvami Pratahsmaranam
% File name             : shrIdharasvAmIprAtaHsmaraNam.itx
% itxtitle              : shrIdharasvAmI prAtaHsmaraNam (sachchidAnanda avadhUta svAmIvirachitaM prAtaHsmarAmi gurunAtha mukhAravindaM)
% engtitle              : shrIdharasvAmIprAtaHsmaraNam
% Category              : deities_misc, gurudev, shrIdharasvAmI, suprabhAta
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : sachchidAnanda avadhUta svAmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : shrIdharasvAmI stotrANi.  shrIdharasandeshaH
% Indexextra            : (Marathi, Collection 1, 2, Selected)
% Latest update         : January 14, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org