श्री श्रीधरेशस्तुतिः

श्री श्रीधरेशस्तुतिः

विश्वेश्वरं सकलभूतपतिं परेशं देवाधिदेवममरस्तुत पादपद्मम् । सच्चित्सुखं विगतमायमचिन्त्यरूपं श्रीधरेशं भवभयापनुदं भजामः ॥ १॥ यो मङ्गलं परमहोऽखिलमङ्गलानां यस्मिन्न मृत्युजननव्यवहारदुःखम् ॥ शान्तं विकाररहितं परमच्युतं तं श्रीधरेशं भवभयापनुदं भजामः ॥ २॥ योनिर्गुणः सगुण इत्यपि भक्तहेतोः धर्मापनाम निजतत्त्व विकासनाय । तं सद्गुरुं सकलजीव विशुद्धरूपं श्रीधरेशं भवभयापनुदं भजामः ॥ ३॥ सर्वातिनाशकं स्तोत्रं यः पठेद्भक्तितः पुमान् । न सत्यदुःखं किञ्चित्र्याद्राजते भुवि पूजितः ॥ इति श्रीनर्मदानन्दस्वामीविरचितं सद्गुरू श्रीधरेशस्तुतिः समाप्ता । श्री सद्गुरु श्रीधरार्पणमस्तु ।
% Text title            : ShrI Shridhareshastuti
% File name             : shrIdhareshastutiH.itx
% itxtitle              : shrIdhareshastutiH (narmadAnandasvmIvirachitA)
% engtitle              : shrIdhareshastutiH
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Narmadanandasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : V. P. Bhat, Sirsi
% Description/comments  : Stotra praising Sadguru Shridharaswami
% Indexextra            : (Collection 1, 2)
% Latest update         : November 3, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org