श्रीश्रीपादराजाष्टकम् १

श्रीश्रीपादराजाष्टकम् १

श्रीमद्वीरनृसिंहनामनृपतेर्भूदेव हत्या व्यथां दूरीकृत्य तदर्पितोज्ज्वलमहासिंहासने संस्थितः । श्रीमत्पूर्वकवाटनामकपुरे सर्वेष्ट सिद्धिप्रदः श्रीपादयतीन्द्रशेखरमणिः भूयात्सनः श्रेयसे ॥ १॥ भेरी मञ्जुळ काहली मुख महानानाविध प्रोज्वल ध्वान्तध्वान निरस्तवादि निचयः श्रीपादराजोस्तु नः । सौवर्णामल दण्डचामरसितच्छत्रोरु हैमोल्लसत् यष्टिद्वन्द्वसुपञ्चवर्णवसनो भूयात्स नः श्रेयसे ॥ २॥ पादत्राणयुगं क्वणत्सुचरणद्वन्द्वेन संयोज्यतत् दुश्शास्त्रं पदकञ्जरक्षणयुगे बन्दीकृतं कूजती । धीरान्मोचयतेति बन्दिषु पुरोगर्जत्सु सिंहासनं गच्छन्मौक्तिक कञ्चुकोज्ज्वलतनुर्भूयात्सनः श्रेयसे ॥ ३॥ नानाशाक सुभक्ष्यपायसघृतं प्राज्यान्नभुक्त्याजने निन्दां कुर्वति काननं गतवते यस्मै ददौ श्रीपतिः । मृष्टान्नं सघृतं पयोदधियुतं सोपस्करं कानने गोपीनाथपदाब्ज सक्तसुमनाः भूयात्सनः श्रेयसे ॥ ४॥ चैत्रेमासि कठोरभास्करकरैस्सन्तप्तगात्राखिल स्वान्तेवासिभिरर्थिभिः स्वतपसा निर्माय रम्यं सरः । सारामो यतिपुङ्गवः परिजनानप्यायया मासया- च्छायतोय विहीन काननतलेर्भूयात्सनः श्रेयसे ॥ ५॥ त्वं चेन्मां जयसिद्धिचामरधुनीं गच्छाविनोचेत्तदा सन्यस्तोभव पण्डितेति सदसी क्षोणीपते पत्रिका । आलेख्यप्रियशिष्यवर्य यतिना यत्याश्रमं वादिनं जित्वादापितवांश्चतस्य सुमतीर्भूयात्सनः श्रेयसे ॥ ६॥ वैराग्यामलभक्तिनिर्मल महाज्ञानादि भाग्योज्वलः श्रीमत् श्रीपतिरङ्गविट्ठल पदाम्भोज प्रभावं हृदी । स्मारंस्मारमहर्निशं निजमहानन्दाब्धिमग्नो गुरुः लोकानन्दकरोरु रम्यमहिमा भूयात्सनः श्रेयसे ॥ ७॥ यद्वृन्दावन सेवया भुवि जनः प्राप्नोति सौख्यं महत् यद्वृन्दावन मृत्तिकापि निटिले भक्त्या धृता सेविता । भूतोच्चाटनकारिणी क्षयमहापस्मारगुल्मादिका नेक व्याधिनिवारणैककरुणिर्भूयात्सनः श्रेयसे ॥ ८॥ इति श्रीविजयीन्द्रयतिविरचितं श्रीपादराजष्टकं सम्पूर्णम् । Encoded and proofread by Krishnananda Achar
% Text title            : Shri Shripadaraja Ashtakam 1
% File name             : shrIpAdarAjAShTakam1.itx
% itxtitle              : shrIpAdarAjAShTakam 1 (vijayIndrayativirachitam)
% engtitle              : shrIpAdarAjAShTakam 1
% Category              : deities_misc, gurudev, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : vijayIndrayati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Krishnananda Achar
% Proofread by          : Krishnananda Achar
% Description/comments  : PanchayatistutiH
% Indexextra            : (Scan)
% Acknowledge-Permission: C Narayanarao
% Latest update         : June 15, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org