श्रीश्रीपादराजस्तोत्रम्

श्रीश्रीपादराजस्तोत्रम्

अश्वधाटी द्वैपायनोत्तम करोपगतां पवनरूपामितेक्षमहितां गोपाङ्गनेशतनुमापातमर्चयितुमापाद्य योहि यतिताम् । स्वापास्त भूपकृत शापासिघात निजतापारपाप निचयं श्रीपादराजवरशापायुदम्भजतसूपान्न लोलुपधियः ॥ १॥ कापालिकांश वरकोपातिवित्तयति भूपारकाङ्क्षिकुलभू भूपावनामित धियापावितातिशुभरूपाब्जनाभ सुयतेः । गोपायितान्वय सुदीपाभहेमसमरूपाख्य भिक्षु वरभूः श्रीपादराजयतिरापातुनः शुभकलापानपारमहिमा ॥ २॥ गोपालविठ्ठलतनूपार्थभल्लुकसुतोपासितेसमहिळे दीपाड्यवित्तभवनापालते कुरुकुलापाय भूनृपतिना । प्रापादिमादिशदथोपाक शिष्ययतये पादुकेतमनयोः श्रीपादराजयतिरापातुनो रचित भूपाल पीठवसतिः ॥ ३॥ योपागमत्स्वपुरतोपास्तबन्धुजनतापारिबर्ह सुहृदा- लापादिराग उरुभूपालवर्यजन गोपाङ्ग हापिततनुः । धूपायितान्तर इवापाटवीं निशितरोपाभमातृवचसा गोपायितात्मतनुभूपामरार्यजन गोपारवश्यकरभाः ॥ ४॥ हापाक आगत इहापाप सेव्यमभिरूपामरद्रुमितिमां श्रीपालयापित महीपारगामिसुरशापायुधोक्त तपसा । क्ष्मापाल पीठमथ गोपालसेव्यपदमापाग्र्यजन्मगुरुतां श्रीपादराजयतिरापारमत्पयमहापायतः सपदिनः ॥ ५॥ व्यात्तानवान्तक समत्तायुधोरुभुज वैत्तायनिध्वजिचमू- च्छेत्तानुजार्थमिव भेत्तास्वकावतमसोत्तानपर्वत ततेः । स्वात्तानिळागम महोत्तानतीक्ष्ण पविरौत्तानपाद यतिराट् वेत्ता हयाननतनूत्तारणस्य ममतोत्ताभवार्तिमतुळाम् ॥ ६॥ श्रीपादराजगुणवर्णन पद्यषट्कं श्रीव्यासराजयति शिष्यगणर्षभेण । श्रीवादिराजयतिना रचितं तु शश्वत् सेवादरेण पठतां प्रकरोत्यभीष्टम ॥ ७॥ इति श्रीवादिराजतीर्थविरचितं श्रीपादराज स्तोत्रं सम्पूर्णम् । Encoded and proofread by Krishnananda Achar
% Text title            : Shri Shripadaraja Stotram
% File name             : shrIpAdarAjastotram.itx
% itxtitle              : shrIpAdarAjastotram (vAdirAjatIrthavirachitam)
% engtitle              : shrIpAdarAjastotram
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : vAdirAjatIrtha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Krishnananda Achar
% Proofread by          : Krishnananda Achar
% Description/comments  : PanchayatistutiH
% Indexextra            : (Scan)
% Acknowledge-Permission: C Narayanarao
% Latest update         : June 15, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org