श्रीपादश्रीवल्लभस्तोत्रम्

श्रीपादश्रीवल्लभस्तोत्रम्

%१०५ ब्राह्मण्यै यो मङ्क्षु भिक्षान्नतोऽभूत्प्रीतस्तस्या यः कृपार्द्रः सुतोऽभूत् । विस्मृत्यास्मान् किं स गाढं निदद्रौ श्रीपादद्रौ वापदाहानिदद्रौ ॥ १॥ आश्वास्याम्बां प्रव्रजन्नग्रजान्यः कृत्वा स्वङ्गान् सञ्चचारार्यमान्यः । विस्मृत्यास्मान् किं स गाढं निदद्रौ श्रीपादद्रौ वापदाहानिदद्रौ ॥ २॥ सार्भा मर्तुं योद्यता स्त्रीस्तु तस्या दुःखं हर्तुं त्वं स्वयं तत्सुतः स्याः । विस्मृत्यास्मान् किं स गाढं निदद्रौ श्रीपादद्रौ वापदाहानिदद्रौ ॥ ३॥ राज्यं योऽदादाशु निर्णेजकाय प्रीतो नत्या यः स्वगुप्त्यै नृकायः । विस्मृत्यास्मान् किं स गाढं निदद्रौ श्रीपादद्रौ वापदाहानिदद्रौ ॥ ४॥ प्रेतं विप्रं जीवयित्वाऽस्तजूर्ति यश्चक्रे दिक्शालिनीं स्वीयकीर्तिम् । विस्मृत्यास्मान् किं स गाढं निदद्रौ श्रीपादद्रौ वापदाहानिदद्रौ ॥ ५॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीपादश्रीवल्लभस्तोत्रं सम्पूर्णम् ।
% Text title            : Shri Padashrivallabha Stotram
% File name             : shrIpAdashrIvallabhastotram.itx
% itxtitle              : shrIpAdashrIvallabhastotram (vAsudevAnandasarasvatIvirachitam)
% engtitle              : shrIpAdashrIvallabhastotram
% Category              : dattatreya, deities_misc, vAsudevAnanda-sarasvatI, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org