स्वामिनिरञ्जनानन्दषट्कम्

स्वामिनिरञ्जनानन्दषट्कम्

निरञ्जनानन्दयतिर्निरञ्जनः, किशोरवस्थात् इतोऽपि सिद्धिमान् । सुरोपमः श्रीभगवत्प्रियावली, य ईशकोटिस्थित एव राजते ॥ १॥ समीहितस्वार्थविसर्जनेन हि, प्रबोधवैराग्यबलेन सिध्यता । प्रसूकृते सेवनकर्मपालितं, प्रभोर्दधानेन परं प्रमोदनम् ॥ २॥ गुरोर्जुगुप्साक्षुभितान्तरात्मना, सकर्णधारां तरणिं महत्तराम् । निमज्यमानं प्रबलेन तेजसा, त्वया प्रकर्तुं कुशलं प्रयस्तमोम् ॥ ३॥ उदारशान्तान्तरदिव्यभावकः, प्रभोस्तु कृत्ये सततं यतेन्द्रियः । महोद्यमेनैव कृतक्रियापरो, मुदा महावीर इवारिनाशकः ॥ ४॥ प्रियो जनानां प्रियमूर्तिसाधको, वरेण्य एषोऽहति तीर्थमानसः । क्रियासु दक्षः कुशलोऽनुशासने, जयत्यसौ देवगणैः सुपूजितः ॥ ५॥ नमोऽस्तु तस्मै यतिवर्यदेहिने, समाय शुद्धाय यथोक्तकारिणे । कृतार्थ राजारहटाख्यभूमये, हि रामकृष्णप्रिय पार्षदायते ॥ ६॥ इति ब्रह्मचारिमेधाचैतन्यविरचितं ``श्रीनिरञ्जनानन्दषट्कं सम्पूर्णम् । प्रणाममन्त्रः- नास्ति मायाञ्जनं यस्य, रघुवीरपराक्रमम् । न्यासिनां च वरिष्ठं वै वन्दे भक्त्या निरञ्जनम् ॥ Proofread by Aruna Narayanan
% Text title            : Svami Niranjananandashatkam
% File name             : svAminiranjanAnandaShaTkam.itx
% itxtitle              : niranjanAnandaShaTkam (brahmachArimedhAchaitanyavirachitam)
% engtitle              : svAminiranjanAnandaShaTkam
% Category              : deities_misc, gurudev, rAmakRiShNa, ShaTkam
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Brahmachari Medhachaitanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org