तारतम्यस्तोत्रम्

तारतम्यस्तोत्रम्

विष्णुः सर्वोत्तमोऽथ प्रकृतिरथ विधिप्राणनाथावथोक्ते ब्रह्माणी भारती च द्विजफ़णिमृढाश्च स्त्रियः षट् च विष्णोः । सौपर्णी वारुणी पर्वतपतितनया चेन्द्रकामावथास्मान् प्राणोऽथो योऽनिरुद्धो रतिमनुगुरवो दक्षशच्यौ च पान्तु ॥ १॥ त्रायन्तां नः सदैते प्रवह उत यमो मानवी चन्द्रसूर्यौ चाप्पोऽथो नारदोऽथो भृगुरनलकुलेन्द्रः प्रसूतिश्च नित्यम् । विश्वामित्रो मरीचिप्रमुखविधिसुताः सप्त वैवस्वताख्य- श्चैवं वै मित्रतारे वरनिऋतिनामा प्रावही च प्रसन्नाः ॥ २॥ विष्वक्सेनोऽश्विनौ तौ गणपतिधनपावुक्तशेषाः शतस्था देवाश्चोक्तेतरे ये तदवरमनवश्च्यावनोचथ्यसंज्ञौ । वैन्यो यः कार्तवीर्यः क्षितिपतिशशबिन्दुः प्रियादिव्रतोऽथो गङ्गापर्जन्यसंज्ञे शशियमदयिते मा विराट् चाऽशु पान्तु ॥ ३॥ एभ्योऽन्ये चाग्निजाया च जलमयबुधश्चापि नामात्मिकोषा- श्चैवं भूमौ ततात्मा शनिरपि तथितः पुष्करः कर्मपोऽपि । येऽथाऽथोचाप्युतानामिह कथिससुरा मध्यभागे समास्ते विष्ण्वाद्या नः पुनान्तु क्रमगदितमहातारतम्येन युक्ताः ॥ ४॥ वन्दे विष्णुं नमामि श्रियमथ च भुवं ब्रह्मवायू च वन्दे गायत्रीं भारतीं तामपि गरुडमनन्तं भजे रुद्रदेवम् । देवीं वन्दे सुपर्णीमहिपतिदयितां वारुणीमप्युमां ता- मिन्द्रादीन् काममुख्यानपि सकलसुरांस्तद्गुरून् मद्गुरूंश्च ॥ ५॥ सर्वोत्तमो विष्णुरथो रमा च ब्रह्मा च वायुश्च तदीयपत्न्यौ । अन्ये च देवाः सततं प्रसन्ना हरौ सुभक्तिं मम सन्दिशन्तु ॥ ६॥ इति श्रीकल्याणीदेविविरचितं तारतम्यस्तोत्रं सम्पूर्णम् ।
% Text title            : tAratamyastotram by kalyANI
% File name             : tAratamyastotrakalyANI.itx
% itxtitle              : tAratamyastotram
% engtitle              : tAratamyastotram by kalyANI
% Category              : deities_misc
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Srividya Guruprasad
% Proofread by          : Srividya Guruprasad
% Indexextra            : (Scan)
% Latest update         : December 30, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org