तमन्तिमं गुरुं भजे

तमन्तिमं गुरुं भजे

गुरुगोविन्दसिंहं अभिलक्ष्य विलिखिता । ज्वलत्तडिद्घनो यथा सुखोदकप्रदस्तथा प्रचण्डखड्गधारिणं तथा दयार्द्रचेतसम् । जयप्रणादघोषकं पदप्रहारकम्पकं धुरन्धरं रिपुच्छिदं तमन्तिमं गुरुं भजे ॥ १॥ गुरोर्यथार्थनाम्न आत्मजो बहादुरस्य भोः तथैव वीररक्तसंयुतो विनाशनाय च । कृतप्रतिज्ञ एव प्राणघातकस्य यः पितु- र्धुरन्धरं रिपुच्छिदं तमन्तिमं गुरुं भजे ॥ २॥ हिमालयस्य बिभ्रदुन्नतिं स्थिरत्वमेव च गभीरतां च सागरस्य सूर्यवत् परन्तपः । स्वधर्मरक्षको हि यस्त्यजेदसूनपि द्रुतं धुरन्धरं रिपुच्छिदं तमन्तिमं गुरुं भजे ॥ ३॥ अतीतसङ्ख्यमप्रमेयसाधनं द्विषद्बलम् दलं च मुष्टिमेयमल्पसाधनं क्व रे गुरोः । तथापि साहसेन यस्य लभ्यते जयोऽधुना धुरन्धरं रिपुच्छिदं तमन्तिमं गुरुं भजे ॥ ४॥ अहो क्व कोमला तनुः क्व चेष्टकाचयो दृढस् तथापि धर्ममोक्षणाद् वरं मृतिर्हि स्वीकृता । यदीयपुत्रयुग्महृत्स्थिरत्वमद्भुतं स्मृतं धुरन्धरं रिपुच्छिदं तमन्तिमं गुरुं भजे ॥ ५॥ प्रवृद्धवेगनिःश्वसत्तुरङ्गकोपवह्निना लपल्लपल्लपल्लपत्कृपाणजिह्वया पुनः । प्रचारितं द्विषद्वने भयं हि येन सिंहवत् धुरन्धरं रिपुच्छिदं तमन्तिमं गुरुं भजे ॥ ६॥ ककारपञ्चकं वहन् मृगेन्द्रतुल्यविक्रमः करस्थजीवितो मुदा द्विषद्विमर्दनोद्यतः । भयङ्करो मरुद्गणो यदीयशिष्यसद्गणो धुरन्धरं रिपुच्छिदं तमन्तिमं गुरुं भजे ॥ ७॥ कृष्णलालनादानः (१९६७) एम ए।, डी। ए। वी। कालेज, चित्रगुप्तरोड, देहली । Encoded and proofread by Rishbha Bhagi
% Text title            : Tamantimam Gurum Bhaje on Guru Govindasimha
% File name             : tamantimaMguruMbhaje.itx
% itxtitle              : tamantimaM guruM bhaje (gurugovindasiMhaM abhilakShya vilikhitA)
% engtitle              : tamantimaM guruM bhaje
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Krishnalala Nadanah
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Rishbha Bhagi
% Proofread by          : Rishbha Bhagi
% Description/comments  : Vishwa-sanskritam February 1967
% Indexextra            : (Scan)
% Latest update         : July 2, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org