तुलसीप्रियाष्टकम्

तुलसीप्रियाष्टकम्

मणिविग्रह हे बलभद्रसुर मदमत्तविभो स्फुरणं मधुरम् । वदनं मधुरं हसनं मधुरं तुलसीप्रिय ते भुवनं मधुरम् ॥ १॥ अभिराममहेश्वर हे मधुर करुणावरुणालय हे विमल । मधुरो महिमा मधुरा प्रतिमा तुलसीप्रिय ते भुवनं मधुरम् ॥ २॥ गौरो मधुरः सौरो मधुरः पौरो मधुरः शस्त्रं मधुरम् । तीरं मधुरं चेलं मधुरं तुलसीप्रिय ते कथनं मधुरम् ॥ ३॥ ग्रीवा मधुरा भावो मधुरः केशो मधुरो रासो मधुरः । हास्यं मधुरं लास्यं मधुरं तुलसीप्रिय ते भ्रमणं मधुरम् ॥ ४॥ नलिनं मधुरं जघनं मधुरं श्रोत्रे मधुरे नेत्रे मधुरे । पादौ मधुरौ नादो मधुर- तुलसीप्रिय ते चलनं मधुरम् ॥ ५॥ भोगो मधुरो योगो मधुरः दासो मधुरो वासो मधुरः । दृश्यं मधुरं स्पर्शं मधुरं तुलसीप्रिय ते सवनं मधुरम् ॥ ६॥ हाला मधुरा वेला मधुरा नीलं मधुरं मूलं मधुरम् । मौलिर्मधुरो मालं मधुरं तुलसीप्रिय ते शरणं मधुरम् ॥ ७॥ गेयं मधुरं पेयं मधुरं चव्यं मधुरं चोष्यं मधुरम् । लेह्यं मधुरं काव्यं मधुरं तुलसीप्रिय ते वचनं मधुरम् ॥ ८॥ इति प्रदीप्तनन्दशर्मविरचितं तुलसीप्रियाष्टकं सम्पूर्णम् । Composed, encoded, and proofread by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : Tulasipriya Ashtakam
% File name             : tulasIpriyAShTakam.itx
% itxtitle              : tulasIpriyAShTakam balarAmAShTakam
% engtitle              : tulasIpriyAShTakam
% Category              : deities_misc, aShTaka, pradIptakumArananda, krishna
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Indexextra            : ((Audio)
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : January 14, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org