उत्तरदिनचर्या

उत्तरदिनचर्या

श्रीदेवराजगुरुभिरनुगृहीता श्रीरस्तु । श्रीमते हयग्रीवाय नमः । श्रीमते रामानुजाय नमः ॥ अथ गोष्ठीं गरिष्ठानामधिष्ठाय सुमेधसाम् । वाक्यालङ्कृतिवाक्यानां व्याख्यातारं नमामि तम् ॥ १॥ सायन्तनं ततः कृत्वा सम्यगाराधनं हरेः । स्वैरालापैः शुभैश्श्रोतॄन्नन्दयन्तं नमामि तम् ॥ २॥ ततः कनकपर्यङ्के तरुणद्युमणिद्युतौ । विशालविमलश्लक्ष्णतुङ्गतूलासनोज्ज्वले ॥ ३॥ समग्रसौरभोद्गारनिरन्तरदिगन्तरे । सोपधाने सुखासीनं सुकुमारे वरासने ॥ ४॥ उन्मीलत्पद्मगर्भद्युतितलमुपरि क्षीरसङ्घातगौरं राकाचन्द्रप्रकाशप्रचुरनखमणिद्योतविद्योतमानम् । अङ्गुल्यग्रेषु किञ्चिन्नतमतिमृदुलं रम्यजामातृयोगी दिव्यं तत्पादयुग्मं दिशतु शिरसि मे देशिकेन्द्रो दयालुः ॥ ५॥ त्वं मे बन्धुस्त्वमसि जनकस्त्वं सखा देशिकस्त्वं विद्या वृत्तं सुकृतमतुलं वित्तमप्युत्तमं त्वम् । आत्मा शेषी भवसि भगवन्नान्तरश्शासिता त्वं यद्वा सर्वं वरवरमुने ! यद्यदात्मानुरूपम् ॥ ६॥ अग्रे पश्चादुपरि परितो भूतलं पार्श्वतो मे मौलौ वक्त्रे वपुषि सकले मानसाम्भोरुहे च । दर्शंदर्शं वरवरमुने दिव्यमङ्घ्रिद्वयं ते नित्यं मज्जन्नमृतजलधौ निस्तरेयं भवाब्धिम् ॥ ७॥ कर्माधीने वपुषि कुमतिः कल्पयन्नात्मभावं दुःखे मग्नः किमिति सुचिरं दूयते जन्तुरेषः । सर्वे त्यक्त्वा वरवरमुने ! संप्रति त्वत्प्रसादा- द्दिव्यं प्राप्तुस्तव पदयुगं देहि मे सुप्रभातम् ॥ ८॥ या या वृत्तिर्मनसि मम सा जायतां संस्मृतिस्ते यो यो जल्पस्स भवतु! विभो! नामसङ्कीर्तनं ते । या या चेष्टा वपुषि भगवन् ! सा भवेद्वन्दनं ते सर्वे भूयाद्वरवरमुने ! सम्यगाराधनं ते ॥ ९॥ अपगतमदमानैरन्तिमोपायनिष्ठै- रधिगतपरमार्थैरर्थकामानपेक्षैः । निखिलजनसुहृद्भिर्निर्जितक्रोधलोभै- र्वरवरमुनिभृत्यैरस्तु मे नित्ययोगः ॥ १०॥ इति स्तुतिनिबन्धेन सूचितस्वमनीषितान् । भृत्यान् प्रेमार्द्रया दृष्ट्या सिञ्चन्तं सिन्तयामि तम् ॥ ११॥ अथ भृत्याननुज्ञाप्य कृत्वा चेतश्शुभाश्रये । शयनीयं परिष्कृत्य शयानं संस्मरामि तम् ॥ १२॥ दिनचर्यामिमां दिव्यां रम्यजामातृयोगिनः । भक्त्या नित्यमनुध्यायन् प्राप्नोति परमं पदम् ॥ १३॥ इति उत्तरदिनचर्या समाप्ता । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : Uttaradinacharya
% File name             : uttaradinacharyA.itx
% itxtitle              : uttaradinacharyA
% engtitle              : uttaradinacharyA
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : Ramanuja Stotramala
% Indexextra            : (Scan)
% Latest update         : November 23, 2019, July 5, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org