वागीशमूर्ति अष्टोत्तरशतनामावलिः

वागीशमूर्ति अष्टोत्तरशतनामावलिः

ध्यानं - एकमुखयुग्म कराञ्जलिसुरत्नं अक्षधृत परशुकृतशिवालय पवित्रम् । श्वेतकमलस्थितसिताङ्गसितवस्त्रं अप्पशिवभक्तसुरशिरोमणिमुपास्ये ॥ अथ नामावलिः । ॐ वागीशानन्दाय नमः । ॐ वाचामगोचराय नमः । ॐ वाञ्चासिद्धिप्रदाय नमः । ॐ वादप्रीताय नमः । ॐ वागीशपूज्याय नमः । ॐ वागीशप्रियाय नमः । ॐ वागीशजपसन्तुष्टाय नमः । ॐ वागीशानुग्रहाय नमः । ॐ वारिधिशमनानन्दाय नमः । ॐ वाग्वादिनीजपसन्तुष्टाय नमः । (१०) ॐ वादसिद्धिदाय नमः । ॐ वारुणस्नानप्रीताय नमः । ॐ वाच्याय नमः । ॐ वामनप्रीताय नमः । ॐ वारोत्सवप्रियाय नमः । ॐ वादताण्डवानुग्रहाय नमः । ॐ वादानन्दाय नमः । ॐ वासितपादाम्बुजाय नमः । ॐ वाङ्मनोतीताय नमः । ॐ वासुदेवानन्दाय नमः । (२०) ॐ वासनामलप्रभवे नमः । ॐ वादानुष्ठानसन्तुष्टाय नमः । ॐ वास्तवात्मनाथाय नमः । ॐ चित्ताय नमः । ॐ वादनिवारणाय नमः । ॐ वाञ्चितार्थदायकाय नमः । ॐ वारपूजाप्रीताय नमः । ॐ वास्तववृद्धिताय नमः । ॐ वाचस्पतये नमः । ॐ वादविवादविमुक्तये नमः । (३०) ॐ वागीशार्चनप्रीताय नमः । ॐ वागीश्वरीवरप्रसादिने नमः । ॐ वागीश्वरीवागीश्वरानन्दाय नमः । ॐ गीर्वाणप्रीताय नमः । ॐ गीतानन्दाय नमः । ॐ गीतसन्तुष्टाय नमः । ॐ गीर्वाणरागानन्दाय नमः । ॐ गीतजनसुप्रीताय नमः । ॐ गीतसिद्धिदाय नमः । ॐ गीतवाच्याय नमः । (४०) ॐ गीतपूज्याय नमः । ॐ गीतावाच्यस्तोत्रानन्दाय नमः । ॐ गिरिराजवरप्रदाय नमः । ॐ गिरिराजसुतपूज्याय नमः । ॐ गिरिराजसुतसिद्धिदाय नमः । ॐ गीतोच्चारणाश्रिताय नमः । ॐ गीर्वाणरक्षिकाय नमः । ॐ गीताय नमः । ॐ गिरीशप्रियानन्दाय नमः । ॐ गीतस्तोत्रप्रियाय नमः । (५०) ॐ गिरिधरभक्ताय नमः । ॐ गिरिधन्वनःप्रीताय नमः । ॐ गिरिराजवरप्रसादाय नमः । ॐ गिरीशानन्दाय नमः । ॐ गीतवाद्यप्रियाय नमः । ॐ गीतमातात्मराजे नमः । ॐ गिरिजासुतानन्दाय नमः । ॐ शाश्वतफलप्रदाय नमः । ॐ शार्दूलचर्मधराय नमः । ॐ शारदासिद्धिदाय नमः । (६०) ॐ शार्ङ्गपाणिप्रियाय नमः । ॐ शाम्भवानन्दाय नमः । ॐ शाल्यन्नप्रियाय नमः । ॐ शाकभक्षणाय नमः । ॐ शान्ताय नमः । ॐ शान्तमानसाय नमः । ॐ शान्तप्रीताय नमः । ॐ शान्तिदाय नमः । ॐ श्यामलाभक्तिदाय नमः । ॐ शारदाकटाक्षवीक्षणाय नमः । (७०) ॐ शारदाप्रीताय नमः । ॐ शाश्वतप्रियाय नमः । ॐ शान्तगुणाय नमः । ॐ शान्तशीलाय नमः । ॐ शाम्भवभक्तिदाय नमः । ॐ शाम्भवानुग्रहमूर्तये नमः । ॐ शाकदानप्रीताय नमः । ॐ शाम्भवचरणाचञ्चलभक्ताय नमः । ॐ शाम्भवध्यानतत्पराय नमः । ॐ शाम्भवस्तोत्रप्रीताय नमः । (८०) ॐ शान्तजनप्रीताय नमः । ॐ शान्तमूर्तये नमः । ॐ शाकद्वीपवासप्रियाय नमः । ॐ शान्तरूपिणे नमः । ॐ शाश्वताय नमः । ॐ शाम्भवाय नमः । ॐ शान्तमतये नमः । ॐ शाश्वतगुणप्रीताय नमः । ॐ शाश्वते नमः । ॐ शाश्वताश्रितजनप्रीताय नमः । (९०) ॐ शाश्वतैश्वर्याय नमः । ॐ शशाङ्कशेखरभक्ताय नमः । ॐ शास्त्रपारायणाय नमः । ॐ श्यामलापीठपूजिताय नमः । ॐ शारदार्चनाय नमः । ॐ शारदचन्द्रमुखमण्डलाय नमः । ॐ शारीराञ्चित-शिवार्पणे नमः । ॐ शार्दूलदर्शनानन्दाय नमः । ॐ शार्दूलभक्तानन्दाय नमः । ॐ शार्दूलद्वारकैलासदर्शनानन्दाय नमः । (१००) ॐ शार्दूलोदरकैलासवासाय नमः । ॐ सालोक्यताङ्गताय नमः । ॐ सामीप्याय नमः । ॐ सारूप्याय नमः । ॐ सायुज्यानानन्दाय नमः । ॐ शाश्वतप्रसन्नाय नमः । ॐ सार्वभौमाय नमः । ॐ श्रीवागीशमूर्तये नमः । (१०८) इति वागीशमूर्ति अष्टोत्तरशतनामावलिः समाप्ता । Vagishamurti is one of the four samayak kuravarkaL or nAlvar, great saints of shaivism who took birth in the world showing us the path of elevating oneself to the Supreme shiva. He is Thirunavukkarasu Nayanar or known as Appar (father, called by Tirugnana Sambandhar, another nAlvar) as mentioned in the dhyAna shloka above. Encoded and proofread by Srikrishnan Sankarasubramanian
% Text title            : Vagishamurti Ashtottarashata Namavali
% File name             : vAgIshamUrtiaShTottarashatanAmAvaliH.itx
% itxtitle              : vAgIshamUrti aShTottarashatanAmAvaliH
% engtitle              : vAgIshamUrti aShTottarashatanAmAvaliH
% Category              : deities_misc, aShTottarashatanAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Srikrishnan Sankarasubramanian
% Proofread by          : Srikrishnan Sankarasubramanian
% Description-comments  : Vagishamurti is Thirunavukkarasu Nayanar or known as Appar, one of the four samayak kuravarkaL or nAlvar.
% Indexextra            : (Tamil, Info)
% Latest update         : September 24, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org