श्री वामनशास्त्री इस्लामपूरकरं स्तोत्रम्

श्री वामनशास्त्री इस्लामपूरकरं स्तोत्रम्

ॐ श्री । श्रीशङ्कर । (अनुष्टुभ्) श्रीमद्भागवतग्रन्थे रममाणमहर्निशम् । इस्लामपूरकरं वन्दे वामनं परमं गुरुम् ॥ १॥ श्रीविठ्ठलपदासक्तमनन्यं रामदासिनम् । इस्लामपूरकरं वन्दे वामनं स्वात्मलोपिनम् ॥ २॥ रक्षितारं स्वभावेन श्रीकल्याणपरम्पराम् । इस्लामपुरकरं वन्दे वामनं भक्तशेखरम् ॥ ३॥ मानापमानयोस्तुल्यं तुल्यनिन्दाप्रियाप्रियम् । इस्लामपुरकरं वन्दे वामनं ब्रह्मवित्तमम् ॥ ४॥ कर्मिणं राजसेवायामपि नम्रं च निसृहम् । इस्लामपुरकरं वन्दे सद्गुरुं मे परात्परम् ॥ ५॥ श‍ृङ्गाररसिकं शिष्यं कारयन्तं कुशीलवम् । सतामीश्वरनिष्टानां वन्दे तं वामनं प्रभुम् ॥ ६॥ श्रीसाइनाथे मयि वा न भेदोऽस्तीति बोधकम् । इस्लामपुरकरं वन्दे वामनं समदर्शिनम् ॥ ७॥ वदान्यं पावनं श्रेष्ठं शिष्ये सर्वसमर्पणम् । कृतं वै येन तं वन्दे वामनं वरदायिनम् ॥ ८॥ गृहाण शब्दरूपां मे सेवां वत्सल शास्त्रिराट् । नप्तारं ``वरदानन्दं'' देशिकेन्द्र क्षमस्व माम् ॥ ९॥ इति स्वामी वरदानन्दभारतीविरचितं श्री वामनशास्त्री इस्लामपूरकरं स्तोत्रं सम्पूर्णम् । भावार्चना (प्राचार्य अ. दा. आठवले) https://www.santkavidasganu.org, https://www.youtube.com/@varad-vani1496 Encoded and proofread by Arun Parlikar
% Text title            : Vamanashastri Islmapurkar Stotram
% File name             : vAmanashAstrIstotram.itx
% itxtitle              : vAmanashAstrI islAmapUrakaraM stotram (varadAnandabhAratIvirachitam)
% engtitle              : vAmanashAstrI islAmapUrakaraM stotram
% Category              : deities_misc, gurudev, varadAnanda, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Swami Varadananda Bharati (Pracharya A. D. AThavale)
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Arun Parlikar
% Proofread by          : Arun Parlikar
% Description/comments  : bhAvArchanA
% Indexextra            : (santkavidasganu.org, Varad-Vani Videos)
% Acknowledge-Permission: Shri Dasganu Maharaj Pratishthan, Gorte https://www.santkavidasganu.org 
% Latest update         : May 19, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org