वास्तुपुरुषनामावलिः

वास्तुपुरुषनामावलिः

ॐ वास्तु पुरुषाय नमः । महाकायाय । कृष्णाङ्गाय । अरुणाक्षाय । वस्त्रैकधारणाय । द्विबाहवे । वज्रदेहाय । सुरासुराकाराय । एकवक्त्राय । बर्बराङ्गाय नमः ॥ १०॥ ॐ दुर्धराय । विभ्रच्छ्मश्रुशिशिरोरुहाय । ऐषाण्यस्थितमस्तकाय । क्रुद्धाय । कूर्परिकृतजानुद्वयाय । कृताञ्जलिपुटाय । कल्याणाय । अधोवक्त्राय । शिवनेत्रोद्भवाय । घोररूपाय नमः ॥ २०॥ ॐ वास्तुशास्त्राधिपतये नमः । चतुःषष्ठिमण्डलाध्यक्षाय । धरणीसुताय । बलिप्रियाय । रक्तकेशाय । वास्तुमण्डलमध्यगाय । वास्तुदेवाय । त्रैलोक्यरक्षकाय । त्रात्रे । वरदाय नमः ॥ ३०॥ ॐ वाञ्छितार्थप्रदाय । भक्तानामभयङ्कराय । भक्तवत्सलाय । शुभाय । होमार्चनप्रीताय । प्रभवे । औदुम्बरसमित्प्रियाय । मरीच्यान्नप्रियमानसाय । दिक्पालकपरिभूषिताय । गृहनिर्माणसहायकाय नमः ॥ ४०॥ ॐ गृहदोषनिवर्तकाय नमः । कुलिशायुधभूषणाय । कृष्णवस्त्रधराय । आयुर्बलयशोदाय । माषबलिप्रियाय । दीर्घनेत्राय । निद्राप्रियाय । दारिद्र्यहरणाय । सुखशयनदाय । सौभाग्यदाय नमः ॥ ५०॥ ॐ वास्तोष्पतये नमः । सर्वागमस्तुताय । सर्वमङ्गलाय । वास्तुपुरुषाय नमः ॥ ५४ इति वास्तुपुरुषनामावलिः समाप्ता । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : Vastupurusha Namavali 54 Names
% File name             : vAstupuruShanAmAvaliH.itx
% itxtitle              : vAstupuruShanAmAvaliH
% engtitle              : vAstupuruShanAmAvaliH
% Category              : deities_misc, aShTottarashatanAmAvalI, nAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Indexextra            : (Text)
% Acknowledge-Permission: Pandit Shri Rama Ramanuja Acharya, srimatham.com
% Latest update         : June 22, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org