श्रीवल्लभगीतम्

श्रीवल्लभगीतम्

(अथ श्रीवल्लभगीतग्रन्थांशः) श्रीमद्गोकुलमण्डनं वरतनुं कल्याणवारान्निधिं विध्नौघोन्मदनागकुम्भदलनातिप्रौढसिंहाक्रमम् । भक्तापत्तितमःसमूहहरणे श्रीसूर्यकोटिप्रभं वन्देऽहं कमलाधवं द्विजवरं श्रीवल्लभं सत्प्रियम् ॥ १॥ यो भक्तप्रियमादरेण कुरुते विन्दन्ति यं नामरा येनैवापहृतं जनस्य कलुषं तस्मै नमो नित्यशः । यस्मात्सौख्यपदं गता हि सुजना यस्यास्त्यनन्ता गति- स्तस्मिन्मे मतिरस्तु गोकुलपतौ श्रीवल्लभे सर्वदा ॥ २॥ नाहं काव्यविचक्षणः सुविमला बुद्धिर्न मे स्वोद्भवा नालङ्कारगतिर्न मे गणिगतिर्नैवान्यदेवाश्रयः । श्रीमद्गोकुलनाथ विठ्ठलसुत श्रीविप्ररूपाकृते श्रीमद्वल्लभनाथ ते पदसरोजस्यास्ति वै मे बलम् ॥ ३॥ क्वाहं मन्दमतिस्तथाल्पविषयासक्तो मनुष्योऽप्यथ क्वेदं क्षीरसमुद्रकस्य मथनं सद्रत्नकोत्पादकम् । पङ्गुर्मेरुगिरेस्तु हीच्छति यथाप्युल्लङ्घनं मन्दधीः श्रीमद्वल्लभवर्णनं खलु तथेतीच्छामि मोहाश्रितः ॥ ४॥ तथापि वै गोकुलनाथपादपङ्केरुहस्यातिबलं प्रगृह्य च । तस्याज्ञया वल्लभगीतमुद्रसं करोति सङ्क्षेपत एव माहबः ॥ ५॥ अथ प्रथमः प्रबन्धः कल्याणरागेण गीयते । श्रीमल्लोलविलोचनलोकनलज्जितकोटिमनोजम् । आनन्दितममराजभवादिविनम्य सुपादसरोजम् ॥ १॥ नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् ॥ ध्रु०॥ श्रीगोकुलमण्डितललितानहासविमोहितविश्वमजम् । आनन्दाम्बुजमुखवचनामृतजीवितकलिग्रसिताखिलमनुजम् ॥ २॥ नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् । ध्रु०॥ आजानुभुजयुगजनाभयदं शरणागतकालभयापहरम् । स न कलिमलतूलकदम्बसमग्रविदाहकरं नृवरम् ॥ ३॥ नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् ॥ ध्रु०॥ श्रीवल्लभकुलकुमुदावलिसुखराशिकरामलचन्द्रमसम् । कोटिमदनबलदर्पहरं मधुराधरहासविलासरसम् ॥ ४॥ नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् ॥ ध्रु०॥ हीरकमणिगणजटितकुण्डलरुचिशोभितलोलकपोलवरम् । कलिकालार्तिजनितभवतापजनामृतपूरकपद्मकरम् ॥ ५॥ नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् ॥ ध्रु०॥ वेदागम्यमनङ्गालयहृदयाम्बुजमद्भुतकेलिकरम् । त्रिभुवननिरुपमविमलोदरहृतमानिनीमानसमतिमधुरम् ॥ ६॥ नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् ॥ ध्रु०॥ शीतलसुभगचरणकमलाश्रितवल्लभनिजसुखराशिमलम् । निर्मलचामीकरवरकलेवररूपविमर्दितकामखलम् ॥ ७॥ नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् ॥ ध्रु०॥ मनुजाकृतिधारिणमतिललितं द्विजकुलमण्डनमङ्गनिवासम् ॥ मन्मथमन्मथललितगतिं चरणाम्बुजरक्षितमाहवदासम् ॥ ८॥ नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् ॥ ध्रु०॥ श्रीमद्वल्लभवारिधिं ह्यगणितानन्दोदकालङ्कृतम् । वगृमि खलु मुक्तिशुक्तिममलोद्भवाहुसद्भोगिनम् ॥ १॥ मुक्ताभक्तिमलं हि मीननयनं चावर्तनाभिं ॥॥।??दीम् । भक्तश्रेणिममोघनामतरणं स्वेच्छागतिं तं भजे ॥ २॥ इति श्रीमाधवदासविरचितं श्रीवल्लभगीतं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : vallabhagItam
% File name             : vallabhagItam.itx
% itxtitle              : vallabhagItam (mAdhavadAsavirachitam)
% engtitle              : vallabhagItam
% Category              : deities_misc, gurudev, puShTimArgIya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : mAdhavadAsa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org