श्रीवल्लभस्तोत्रम्

श्रीवल्लभस्तोत्रम्

पुरुषोत्तममुखाब्जाधिकसौभाग्यपद्रजाः । गोकुलेन्दुमुखीवृन्दजीवनं यन्नतोऽस्म्यहम् ॥ १॥ निजप्रकाशप्रसरावधूत-तमःकृतार्थीकृतजीववृन्दम् । स्फुरन्मुखश्रीजितशारदेन्दुं श्रीगोकुलेन्दुं शरणं प्रपद्ये ॥ २॥ श्रीमद्वल्लभसत्कुल-निर्मलकमलप्रकाशमार्तण्डः । सज्जनकुमुदकुलेन्दुर्गोकुलनाथो हरिर्जयति ॥ ३॥ सम्पूर्णः पुरुषोत्तमभावाभिव्यक्तिसुखदमधुरश्रीः । अङ्गीकृतद्विजवपुर्गोकुलनाथो हरिर्जयति ॥ ४॥ चन्द्रमुखो नलिनाक्षस्तुलसीमणिमालिकां दधत्कण्ठे । स्मितमधुराधरबिम्बो गोकुलनाथो हरिर्जयति ॥ ५॥ निर्मलशारदहिमकरकरनिकरक्षीरहीरसत्कीर्तिः । श्रीविठ्ठलेशतनुजो गोकुलनाथो हरिर्जयति ॥ ६॥ आहृतवरवेदगणो मथितक्षीरनीरधिः परमः । उद्धृतवरगिरिराजो गोकुलनाथो हरिर्जयति ॥ ७॥ श्रवणेन स्मरणेन च नमनेन च सङ्कथावलोकाभ्याम् । स्वयमेव च स्वरसदो गोकुलनाथो हरिर्जयेति ॥ ८॥ सन्न्यासिवेशमोहितसाधुगणः सोऽसुरो हरिद्रोही । येन निराक्रियतासौ गोकुलनाथो हरिर्जयति ॥ ९॥ क्लेशमहोदधिमग्नः कल्याणो नाममात्रकल्याणः । स्वयमुदधारि स येन गोकुलनाथो हरिर्जयति ॥ १०॥ इति श्रीमठपतिकल्याणभट्टविरचितं श्रीवल्लभस्तोत्रं समाप्तम् । Proofread by PSA Easwaran
% Text title            : vallabhastotram
% File name             : vallabhastotram.itx
% itxtitle              : vallabhastotram (kalyANabhaTTavirachitam)
% engtitle              : vallabhastotram
% Category              : deities_misc, gurudev, puShTimArgIya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : kalyANabhaTTa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org