वन्दे वरदानन्दम्

वन्दे वरदानन्दम्

॥ श्रीशङ्कर ॥ वन्दे वरदानन्दम् । श्रीयतिवर्यं विमलं शुद्धम् ॥ ध्रु. ॥ उत्तरकाशी क्षेत्रे । गङ्गा तीरे परम-पवित्रे । निवसन्तं तं वन्द्यम् । ध्यायन्तं हृदि हरि-गोविन्दम् । वन्दे वरदानन्दम् ॥ १॥ श्रीगणुदास-प्रसादात् । निर्मुक्तं खलु ममता-पाशात् । त्यक्ताखिल-निर्वेदम् । निरवद्यं तं निर्यत-भेदम् । वन्दे वरदानन्दम् ॥ २॥ नारायण बदरीशम् । पश्यन्तं हृत-निखिल-क्लेशम् । भगवन्तं सुख-कन्दम् । मनसि जपन्तं श्याम-मुकुन्दम् । वन्दे वरदानन्दम् ॥ ३॥ काषायाम्बर-वेषम् । कण्ठे पावन-धृत-रुद्राक्षम् । सश्रद्धं तं विबुधम् । पटु-वक्तारं, भवगद्-वैद्यम् । वन्दे वरदानन्दम् ॥ ४॥ युक्त्या वादविवादम् । कृण्वन्नास्तिक-मत-विच्छेदम् । उपनिषदाद्यनुवादम् । कुर्वन्तं, संस्तुत-सद्वृन्दम् । वन्दे वरदानन्दम् ॥ ५॥ भस्मेनाङ्कित-भालम् । गौरशरीरं, भव्य-विशालम् । शान्तं दान्तं सिद्धम् । सरस्वती-कवि-वन्दित-पादम् । वन्दे वरदानन्दम् ॥ ६॥ सरस्वतीकवि (मो. बा. रवन्दे) काव्यतीर्थ, नान्देड संस्कृत काव्यातीर्थ, डी. एड., निवृत्त संस्कृताध्यापक. सन्तकवी दासगणूमहाराजांनी दिलेली सरस्वतीकवी ही पदवी. काव्यनिर्मिती-श्रीगणुदासायन (५५५५ पद्य हा सङ्ख्या असलेले महाकाव्य) श्रीशालिवाहन पद्य पुरवणी व गद्य कादम्बरी, श्रीसन्तकवी दासगणू विरचित आठ कीर्तनाख्यानांचे संस्कृत पद्यमय सयमक त्याच चालीवर असलेली अशी रचना, गीतेमध्ये-कालीदासाच्या मेघदूताच्या खंड काव्यावरची २१ गीते (गीतरामायणाप्रमाणे), थोडीशी मराठीत (पद्यमय) सुभाषिते, आणि प्रसङ्गानुरूप विविध रचना इत्यादि. (महती ज्ञानेश्वरिची- या चालीवर (संस्कृत गीतम्))
% Text title            : Vande Varadanandam
% File name             : vandevaradAnandam.itx
% itxtitle              : vande varadAnandam shrIyativaryaM vimalaM shuddham
% engtitle              : vande varadAnandam
% Category              : deities_misc, gurudev, varadAnanda, sanskritgeet
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : M. B. Ravande
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Indexextra            : (Scan)
% Latest update         : June 4, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org