श्रीवेदव्यासाष्टोत्तरशतनामावलिः

श्रीवेदव्यासाष्टोत्तरशतनामावलिः

ॐ वेदव्यासाय नमः । ॐ विष्णुरूपाय नमः । ॐ पाराशर्याय नमः । ॐ तपोनिधये नमः । ॐ सत्यसन्धाय नमः । ॐ प्रशान्तात्मने नमः । ॐ वाग्मिने नमः । ॐ सत्यवतीसुताय नमः । ॐ कृष्णद्वैपायनाय नमः । ॐ दान्ताय नमः । १० ॐ बादरायणसंज्ञिताय नमः । ॐ ब्रह्मसूत्रग्रथितवते नमः । ॐ भगवते नमः । ॐ ज्ञानभास्कराय नमः । ॐ सर्ववेदान्ततत्त्वज्ञाय नमः । ॐ सर्वज्ञाय नमः । ॐ वेदमूर्तिमते नमः । ॐ वेदशाखाव्यसनकृते नमः । ॐ कृतकृत्याय नमः । ॐ महामुनये नमः । २० ॐ महाबुद्धये नमः । ॐ महासिद्धये नमः । ॐ महाशक्तये नमः । ॐ महाद्युतये नमः । ॐ महाकर्मणे नमः । ॐ महाधर्मणे नमः । ॐ महाभारतकल्पकाय नमः । ॐ महापुराणकृते नमः । ॐ ज्ञानिने नमः । ॐ ज्ञानविज्ञानभाजनाय नमः । ३० ॐ चिरञ्जीविने नमः । ॐ चिदाकाराय नमः । ॐ चित्तदोषविनाशकाय नमः । ॐ वासिष्ठाय नमः । ॐ शक्तिपौत्राय नमः । ॐ शुकदेवगुरवे नमः । ॐ गुरवे नमः । ॐ आषाढपूर्णिमापूज्याय नमः । ॐ पूर्णचन्द्रनिभाननाय नमः । ॐ विश्वनाथस्तुतिकराय नमः । ४० ॐ विश्ववन्द्याय नमः । ॐ जगद्गुरवे नमः । ॐ जितेन्द्रियाय नमः । ॐ जितक्रोधाय नमः । ॐ वैराग्यनिरताय नमः । ॐ शुचये नमः । ॐ जैमिन्यादिसदाचार्याय नमः । ॐ सदाचारसदास्थिताय नमः । ॐ स्थितप्रज्ञाय नमः । ॐ स्थिरमतये नमः । ५० ॐ समाधिसंस्थिताशयाय नमः । ॐ प्रशान्तिदाय नमः । ॐ प्रसन्नात्मने नमः । ॐ शङ्करार्यप्रसादकृते नमः । ॐ नारायणात्मकाय नमः । ॐ स्तव्याय नमः । ॐ सर्वलोकहिते रताय नमः । ॐ अचतुर्वदनब्रह्मणे नमः । ॐ द्विभुजापरकेशवाय नमः । ॐ अभाललोचनशिवाय नमः । ६० ॐ परब्रह्मस्वरूपकाय नमः । ॐ ब्रह्मण्याय नमः । ॐ ब्राह्मणाय नमः । ॐ ब्रह्मिणे नमः । ॐ ब्रह्मविद्याविशारदाय नमः । ॐ ब्रह्मात्मैकत्वविज्ञात्रे नमः । ॐ ब्रह्मभूताय नमः । ॐ सुखात्मकाय नमः । ॐ वेदाब्जभास्कराय नमः । ॐ विदुषे नमः । ७० ॐ वेदवेदान्तपारगाय नमः । ॐ अपान्तरतमोनाम्ने नमः । ॐ वेदाचार्याय नमः । ॐ विचारवते नमः । ॐ अज्ञानसुप्तिबुद्धात्मने नमः । ॐ प्रसुप्तानां प्रबोधकाय नमः । ॐ अप्रमत्ताय नमः । ॐ अप्रमेयात्मने नमः । ॐ मौनिने नमः । ॐ ब्रह्मपदे रताय नमः । ८० ॐ पूतात्मने नमः । ॐ सर्वभूतात्मने नमः । ॐ भूतिमते नमः । ॐ भूमिपावनाय नमः । ॐ भूतभव्यज्ज्ञात्रे नमः । ॐ भूमसंस्थितमानसाय नमः । ॐ उत्फुल्लपुण्डरीकाक्षाय नमः । ॐ पुण्डरीकाक्षविग्रहाय नमः । ॐ नवग्रहस्तुतिकराय नमः । ॐ परिग्रहविवर्जिताय नमः । ९० ॐ एकान्तवाससुप्रीताय नमः । ॐ शमादिनिलयाय नमः । ॐ मुनये नमः । ॐ एकदन्तस्वरूपेण लिपिकारिणे नमः । ॐ बृहस्पतये नमः । ॐ भस्मरेखाविलिप्ताङ्गाय नमः । ॐ रुद्राक्षावलिभूषिताय नमः । ॐ ज्ञानमुद्रालसत्पाणये नमः । ॐ स्मितवक्त्राय नमः । ॐ जटाधराय नमः । १०० ॐ गभीरात्मने नमः । ॐ सुधीरात्मने नमः । ॐ स्वात्मारामाय नमः । ॐ रमापतये नमः । ॐ महात्मने नमः । ॐ करुणासिन्धवे नमः । ॐ अनिर्देश्याय नमः । ॐ स्वराजिताय नमः । १०८ इति श्रीयोगानन्दसरस्वतीविरचिता श्रीवेदव्यासाष्टोत्तरनामावलिः समाप्ता । Encoded and proofread by Sunder Hattangadi
% Text title            : Vedavyasa Ashtottarashatanamavali 4 by Yoganandasarasvati
% File name             : vedavyAsAShTottaranAmAvalI4.itx
% itxtitle              : vedavyAsAShTottarashatanAmAvaliH 4 (yogAnandasarasvatIvirachitA, vedavyAsAya viShNurUpAya)
% engtitle              : vedavyAsAShTottarashatanAmAvalI 4
% Category              : aShTottarashatanAmAvalI, deities_misc, nAmAvalI, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Latest update         : September 18, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org