श्रीवेदव्यासाष्टोत्तरनामस्तोत्रम् ४

श्रीवेदव्यासाष्टोत्तरनामस्तोत्रम् ४

यं वेदशास्त्रपरिनिष्ठितशुद्धबुद्धिं चर्माम्बरं सुरमुनीन्द्रनुतं प्रसन्नम् । कृष्णत्विषं कनकपिङ्गजटाकलापं व्यासं नमामि शिरसा तिलकं मुनीनाम् ॥ अविद्यातिमिरादित्यं ब्रह्मविद्याविशारदम् । शारदाशङ्करात्मानं भारतीतीर्थमाश्रये ॥ ॐ वेदव्यासो विष्णुरूपः पाराशर्यस्तपोनिधिः । सत्यसन्धः प्रशान्तात्मा वाग्मी सत्यवतीसुतः ॥ १ ॥ कृष्णद्वैपायनो दान्तो बादरायणसंज्ञितः । ब्रह्मसूत्रग्रथितवान् भगवाञ्ज्ञानभास्करः ॥ २ ॥ सर्ववेदान्ततत्त्वज्ञः सर्वज्ञो वेदमूर्तिमान् । वेदशाखाव्यसनकृत्कृतकृत्यो महामुनिः ॥ ३ ॥ महाबुद्धिर्महासिद्धिर्महाशक्तिर्महाद्युतिः । महाकर्मा महाधर्मा महाभारतकल्पकः ॥ ४ ॥ महापुराणकृज्ज्ञानी ज्ञानविज्ञानभाजनम् । चिरञ्जीवी चिदाकारश्चित्तदोषविनाशकः ॥ ५ ॥ वासिष्ठः शक्तिपौत्रश्च शुकदेवगुरुर्गुरुः । आषाढपूर्णिमापूज्यः पूर्णचन्द्रनिभानः ॥ ६ ॥ विश्वनाथस्तुतिकरो विश्ववन्द्यो जगद्गुरुः । जितेन्द्रियो जितक्रोधो वैराग्यनिरतः शुचिः ॥ ७ ॥ जैमिन्यादिसदाचार्यः सदाचारसदास्थितः । स्थितप्रज्ञः स्थिरमतिः समाधिसंस्थिताशयः ॥ ८ ॥ प्रशान्तिदः प्रसन्नात्मा शङ्करार्यप्रसादकृत् । नारायणात्मकः स्तव्यः सर्वलोकहिते रतः ॥ ९ ॥ अचतुर्वदनब्रह्मा द्विभुजापरकेशवः । अभाललोचनशिवः परब्रह्मस्वरूपकः ॥ १० ॥ ब्रह्मण्यो ब्राह्मणो ब्रह्मी ब्रह्मविद्याविशारदः । ब्रह्मात्मैकत्वविज्ञाता ब्रह्मभूतः सुखात्मकः ॥ ११ ॥ वेदाब्जभास्करो विद्वान् वेदवेदान्तपारगः । अपान्तरतमोनामा वेदाचार्यो विचारवान् ॥ १२ ॥ अज्ञानसुप्तिबुद्धात्मा प्रसुप्तानां प्रबोधकः । अप्रमत्तोऽप्रमेयात्मा मौनी ब्रह्मपदे रतः ॥ १३ ॥ पूतात्मा सर्वभूतात्मा भूतिमान्भूमिपावनः । भूतभव्यभवज्ञाता भूमसंस्थितमानसः ॥ १४ ॥ उत्फुल्लपुण्डरीकाक्षः पुण्डरीकाक्षविग्रहः । नवग्रहस्तुतिकरः परिग्रहवर्जितः ॥ १५ ॥ एकान्तवाससुप्रीतः शमादिनिलयो मुनिः । एकदन्तस्वरूपेण लिपिकारी बृहस्पतिः ॥ १६ ॥ भस्मरेखाविलिप्ताङ्गो रुद्राक्षावलिभूषितः । ज्ञानमुद्रालसत्पाणिः स्मितवक्त्रो जटाधरः ॥ १७ ॥ गभीरात्मा सुधीरात्मा स्वात्मारामो रमापतिः । महात्मा करुणासिन्धुरनिर्देश्यः स्वराजितः ॥ १८ ॥ इति श्रीयोगानन्दसरस्वतीविरचितं श्रीवेदव्यासाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by Sunder Hattangadi
% Text title            : Vedavyasa Ashtottaranamavali 4 by Yoganandasarasvati
% File name             : vedavyAsAShTottaranAmastotram4.itx
% itxtitle              : vedavyAsAShTottaranAmastotram 4 (yogAnandasarasvatIvirachitam)
% engtitle              : vedavyAsAShTottaranAmastotram 4
% Category              : aShTottarashatanAma, deities_misc
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Latest update         : September 18, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org