श्रीवेदव्यासमन्त्राः

श्रीवेदव्यासमन्त्राः

१. श्रीवेदव्यासमन्त्रस्य ब्रह्माऋषिः । गायत्री छन्दः । वेदव्यासो देवता । श्रीवेदव्यासमन्त्र जपे विनियोगः । ध्यानश्लोकः - विज्ञानरोचिः परिपूरितान्तर्बाह्याण्डकोशं हरितोपलाभम् । तर्काभयेतं विधिशर्वपूर्वगीर्वाण विज्ञानद मानतोऽस्मि ॥ मन्त्रः - ॐ व्यां वेदव्यासाय नमः ॥ २. श्रीव्यासगायत्री मन्त्रस्य ब्रह्माऋषिः । गायत्री छन्दः । वेदव्यासो देवता । श्रीवेदव्यास गायत्रीमन्त्र जपे विनियोगः । ध्यानश्लोकः - ध्यायेच्छशाङ्क शतकोट्यति सौख्यकान्तिं संसिच्यमानममृतोरुघटैः सुरेशैः । वर्णाभिमानिभिरजेशमुखैः सहैव पञ्चाशता प्रतिगिरन्तमशेष विद्याः ॥ गायत्रीमन्त्रः - ॐ पूर्णज्ञानाय विद्महे । पूर्णानन्दाय धीमहि । तन्नो व्यासः प्रचोदयात् ॥ ३. एकाक्षर व्यासमन्त्रः ॐ व्यां ॐ ॥ ध्यानश्लोकः - ध्यायेच्छशाङ्क शतकोट्यति सौख्यकान्तिं संसिच्यमानममृतोरुघटैः सुरेशैः । वर्णाभिमानिभिरजेशमुखैः सहैव पञ्चाशता प्रतिगिरन्तमशेष विद्याः ॥ इति श्रीवेदव्यासमन्त्राः समाप्ताः । Encoded and proofread by Krishnananda Achar
% Text title            : Shri Veda Vyasa Mantras
% File name             : vedavyAsamantrAH.itx
% itxtitle              : vedavyAsamantrAH
% engtitle              : vedavyAsamantrAH
% Category              : deities_misc, gurudev, mantra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Krishnananda Achar
% Proofread by          : Krishnananda Achar
% Indexextra            : (Scan)
% Latest update         : August 22, 2010
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org