श्रीवेदव्यासस्तोत्रम् २

श्रीवेदव्यासस्तोत्रम् २

अस्यन्विशेषाद्भजतो भवौघाद्व्यगादींश्च विशिष्ट आस । सोयं हरिर्व्यासपदाभिधेयः संप्रीयतां सत्यवतीसुतोमे ॥ १ (तम्म प्रदीपिका) याभ्यां शुश्रूषुरासीः कुरुकुलजनने क्षत्र विप्रोदिताभ्यां ब्रह्मभ्यां बृंहिताभ्यां चितिसुखवपुषा कृष्णनामास्पदाभ्याम् । निर्भेदाभ्यां विशेषाद्विवचन विषयाभ्यामुभाभ्याममूभ्यां तुभ्यं च क्षेमदेभ्यः सरसिजविलसल्लोचनेभ्यो नमोऽस्तु ॥ २ सानुक्रोशैरजस्रं जनिमृति निरयाद्यूर्मिमालाविलेस्मिन् संसाराब्धौ निमग्नान् शरणमशरणानिच्छतो वीक्ष्य जन्तून् । युष्माभिः प्रार्थितः सन् जलनिधिशयनः सत्यवत्यां महर्षे र्व्यक्तश्चिन्मात्र मूर्तिर्नखलु भगवतः प्राकृतो जातु देहः ॥ ३ अस्तव्यस्तंसमस्तश्रुतिगतमधमैः रत्नपूगं यथाँदै रर्थं लोकोपक्लृप्तै गुणगणनिलयः सूत्रयामासकृत्स्नम् । योसौ व्यासाभिदानस्तमहमहरहर्भक्तितस्त्वत् प्रसादात् सद्यो विद्योपलब्धै गुरुतममगुरुं देवदेवं नमामि ॥ ४ श्रीहरिवायुस्तुतिः (२६, ३६, ३७) इति श्रीमत् त्रिविक्रमपण्डिताचार्यविरचितं श्रीवेदव्यासस्तोत्रं सम्पूर्णम् । Encoded and proofread by Krishnananda Achar
% Text title            : Shri Veda Vyasa Stotram 2
% File name             : vedavyAsastotram2.itx
% itxtitle              : vedavyAsastotram 2 (trivikramapaNDitAchAryavirachitam asyanvisheShAdbhajato)
% engtitle              : vedavyAsastotram 2
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : trivikramapaNDitAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Krishnananda Achar
% Proofread by          : Krishnananda Achar
% Indexextra            : (Scan)
% Latest update         : May 15, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org