श्रीविवेकानन्दजयगीतम्

श्रीविवेकानन्दजयगीतम्

पुरानन्तध्वान्तैरुपहतशिवज्ञानविभवे भवे नाना मार्गैरिह समुदिते दूषणशते । हितं तत्त्वं चेतुं शितमतिरगाद् यः प्रतिदिशं नरेन्द्राख्यः सोऽसौ जयति-विषयापास्तहृदयः ॥ १॥ ततो गत्वा गत्वा विविधमतमाश्रित्य भजतां समीपे सन्देहादनुपगतमुक्तिः कथमपि । श्रितो यः संसिद्धं द्विजमथ जहौ संशयमलं विवेकानन्दोऽसौ जयति जड़तामुक्तहृदयः ॥ २॥ तमेनं विश्वासाद् गुरुमकृत दृष्टार्थमवशः स चाप्येनं मेने कुशल शरणं भारत-भुवः । तदादेशाद्धर्मं प्रथयितुमगाद् योऽपरभुवं विवेकानन्दोऽसौ जयति जनताजाड्यहरणः ॥ ३॥ गुरोराशीर्वादाद् समनिजशक्तेरपि बलात् प्रसादादाद्याया वरूणदिशि संसत् परिगतान् । क्षणेन व्याख्यानैरकृत परिमुग्धान्मनसि यो विवेकानन्दोऽसौ जयति जयहेतुर्जनिभुवः ॥ ४॥ ततः प्रत्यावृत्तौ ह्यभयमयमन्त्रान् प्रतिदिशं चितालस्यान् सञ्जागरयितुमना भारतजनान् । य उच्चार्योदात्तं व्यघटयमदीषां भयचयं विवेकानन्दोऽसौ जयति भयहृद्भारतभुवः ॥ ५॥ दिशन् सेवावृत्तिं परमहितहेतुं जनिमता मनैषीद् यो निष्ठां दिशिदिशि च सेवाश्रमगणान् ! । सुसन्तानः श्रेयः प्रचयजननः सर्वजगतां विवेकानन्दोऽसौ जयति तिमिरोत्पाततपनः ॥ ६॥ इति महामहोपाध्याय श्रीकालीपदतर्काचार्येण विरचितं ``विवेकानन्दजयगीतम्'' सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Vivekanandajayagitam
% File name             : vivekAnandajayagItam.itx
% itxtitle              : vivekAnandajayagItam (kAlIpadatarkAchAryavirachitam)
% engtitle              : vivekAnandajayagItam
% Category              : deities_misc, gurudev, rAmakRiShNa
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Kalipadatarkacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org