श्रीविवेकानन्दस्मरणम्

श्रीविवेकानन्दस्मरणम्

यदा धर्मोग्लानिं बहति बहुधा दुर्गतिवशा- दधर्मा वर्धन्ते जगतिजनदुःखाय महते । तदा दीप्तप्रेमा किमपि वपुराधाय भगवान् विनेतुं दौर्गत्यं चरति सुचिरं क्षौणिवलये ॥ १॥ स्वदेशप्रीत्या यो विमलतमनीत्या प्रथितया कयाचिद् विख्यातो जगति बहुमानं खलु भजन् । प्रियो नः सौभाग्यादजनि धरणौ भारतनृणां विवेकानन्दोऽसौ जयति यतिवृत्तान्तविबुधः ॥ २॥ विदित्वा वेदान्तं विविधविधिशान्तं सुमनसां तपः स्मारं स्मारं मुनिनियमसारं परिचरन् । चरन् देशे देशे निरदिशदहो तत्त्वमतुलं विवेकानन्दोऽसौ जयति यतिवृत्तान्तविबुधः ॥ ३॥ यदीयो वेदान्तः प्रथमनवसिद्धान्तमहिमा हिमार्तानां दीप्तो रविरिव ददौ शान्तिमसमाम् । य एकः प्रोद्दीप्तः प्रतिभयजडं धर्ममतनोद् विवेकानन्दोऽसौ जयति यतिवृत्तान्तविबुधः ॥ ४॥ पवित्रे चारित्रे निरवधिविनीतेन विधिना सुविज्ञातो लोके विविधविधिमार्गानुपदिशन् । महामोहध्वान्तं सपदि लयमानीय महसा विवेकानन्दोऽसौ जयति यतिवृत्तान्तविबुधः ॥ ५॥ गुणानामाधारः शुभचरितसारो यतिवरः । प्रसारं धर्माणां विदधदपि पारे जलनिधेः । निधिं शास्त्राम्भोधेरनुगुणगणं यः समतनोद् विवेकानन्दोऽसौ जयति यतिवृतान्तविबुधः ॥ ६॥ बहूनां शिष्याणां गुरुरमरधामातिथिरभूत् समुद्देश्यंलोके सुचिरमुपदेष्टुं व्यवसितः । तमादर्शीकृत्य प्रचरति सतीशिष्यसमिति स्ततो जीयादेषा सकल शुभसम्पादनपरा ॥ ७॥ जीयात् स्वामिवरस्य भूमिवलये धर्मोपदेशावलि- र्जीयाद् गौरवदीप्त तत्त्वविभवः प्राचीनशास्त्राश्रयः । जीयात् स्वामिविनीतशिष्यसमितिः सर्वोच्चभावप्रिया जीयाद्भारतभूतलं सुविपुलं जन्मावनिः स्वामिनः ॥ ८॥ इति श्रीकालीपदतर्काचार्यविरचितं ``स्वामिपादश्रीविवेकानन्दस्मरणम्'' सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Svami Padashrivivekanandasmaranam
% File name             : vivekAnandasmaraNam.itx
% itxtitle              : vivekAnandasmaraNam (kAlIpadatarkAchAryavirachitam)
% engtitle              : vivekAnandasmaraNam
% Category              : deities_misc, gurudev, rAmakRiShNa
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Kalipadatarkacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org