श्रीविवेकानन्दवन्दना

श्रीविवेकानन्दवन्दना

(सप्तर्षि-मण्डलस्य श्रेष्ठर्षि-विवेकानन्दस्य श्रीपादपद्मेषु सप्तश्लोकसमन्वितः सामान्यातिसामान्यः पूजार्घ्यः) नमामि वन्द्यं विवेकानन्दं धराहृदयारविन्दम् । विश्वचन्दनं निःस्वनन्दनमोङ्कारनादविन्दम् ॥ १॥ नवधर्मधुरं भवमर्मचरं मथित मनोमकरन्दम् । प्रेमपथकरं क्षेमशतधरं रणित ब्रह्मानन्दम् ॥ २॥ स्थिरशान्तितरं चिरभ्रान्तिहरं मर्दितद्वेषद्वन्द्वम् । रोचनऋषिवरं मोचनतत्परं कर्तितभवभयबन्धम् ॥ ३॥ शोकभञ्जनं लोकरञ्जनं परदोषदर्शनानन्दम् । गुणिगण-गञ्जनं मुनिजनखञ्जनं पूतपारिजातगन्धम् ॥ ४॥ न्यायवरदण्डं ध्येयपरचण्डं हसनोत्प्रफुल्लगण्डम् । धृतब्रह्माण्डं हृतमार्तण्डं सप्तर्षिमण्डलमण्डम् ॥ ५॥ शारदानयनं वरदातनयं नरनारायणचन्द्रम् । कल्मषकन्टं रामकृष्णकण्ठं वेदवाणीमधुमन्द्रम् ॥ ६॥ जीवशिवदासं क्लीवजननाशं नवयुगप्राणस्पन्दम् । नमामि वन्द्यं विवेकानन्दमालोकामृतस्कन्दम् ॥ ७॥ ॥ ॐ शान्ति ॥ इति डाॅ रमाचतुर्धुरिण्याविरचिता ``श्रीविवेकानन्दवन्दना'' (श्रीविवेकानन्द सप्तमी) समाप्ता । Proofread by Aruna Narayanan
% Text title            : Vivekananda Vandana 2
% File name             : vivekAnandavandanA2.itx
% itxtitle              : vivekAnandavandanA 2 (ramAchaturdhuriNyAvirachitA namAmi vandyaM vivekAnandaM)
% engtitle              : vivekAnandavandanA 2
% Category              : deities_misc, gurudev, rAmakRiShNa
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Ramachaturdhurina
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org