विवेकपञ्चकम्

विवेकपञ्चकम्

वीरेश्वरांशं विबुधावतंसं ``वेदान्तविज्ञानसुनिश्चितार्थम्'' । कारुण्यमूर्तिं कमनीयरूपं तं देशिकेन्द्रं सततं नमामि ॥ १॥ विवेकसंज्ञं निहतारिषट्कमद्वैतसिद्धान्तविमर्शदक्षम् । सर्वाश्रयं सर्वजनैः प्रपूज्यं तं देशिकेन्द्रं सततं स्मरामि ॥ २॥ ``न्यग्रोधवत् सर्वजनाश्रयस्त्वं भवे''रिति प्रीतगुरुप्रशंस्यम् । दीनैकबन्धुं दीननाथदीप्तिं तं देशिकेन्द्रं सततं भजामि ॥ ३॥ ज्ञानासिना छेदितमोहग्रन्थिं निरञ्जनं निःसृत सर्वभ्रान्तिम् । अज्ञानमातङ्ग-समूहसिंहं तं देशिकेन्द्रं सततं नमामि ॥ ४॥ ``अष्टादशैः शिष्टगुणै'' रूपेतं भवाब्धि मग्नस्य जनस्यपोतम् । तृणीकृता येन तदष्टसिद्धिस्तं देशिकेन्द्रं सततं स्मरामि ॥ ५॥ विश्वकल्याणदक्षाय विवेकानन्दसूरये । कृत्वापि मुग्धभावेन स्तुतिरेषा समर्पिता ॥ इति स्वामिअमृतानन्दविरचितं ``विवेकपञ्चकम्'' सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Vivekapanchakam
% File name             : vivekapanchakam.itx
% itxtitle              : vivekapanchakam (svAmiamRitAnandavirachitam)
% engtitle              : vivekapanchakam
% Category              : deities_misc, gurudev, rAmakRiShNa, panchaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Swami Amritananda
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org