श्रीव्यासराजगुरुसार्वभौमचरित्रम्

श्रीव्यासराजगुरुसार्वभौमचरित्रम्

लक्ष्मीं वक्षसि बिभ्रतं नरहरिं देवं प्रणम्यामित प्रज्ञादीन् गुरुपुङ्गवानपि तथा श्रीव्यासयोगीशितुः । आसम्भूतिकृतानि संस्कृतवतोभीष्टप्रदानीशितुः विष्णोः प्रीतिकृते वदामि सुजनाः तुष्कन्तु बालोक्तभिः ॥ १॥ रामाचार्य सुधीमणेर्दयितया गर्भे धृतः श्रीमतो ब्रह्मण्यस्य यतीशितुः करुणया संवत्सरेष्टादिमे । वैशाखादिमपक्षके दिनमणेर्वारे दिने सप्तमे प्रह्लादोवततार भूमिवलये नागाधिपस्यांशभृत् ॥ २॥ अब्दे पञ्चमतायुते वटुरभूत् तुर्याश्रमं श्रीमुखे जग्राहाथ यतीशितुर्वचनतो ब्रह्मण्यनाम्नो गुरोः । विद्याप्राप्तिकृते यतीशमगमत् श्रीपादराजाभिदं अब्दान् द्वादश तत्र वासमकरोत्ग् श‍ृण्वन्महेक्षागमम् ॥ ३॥ अब्दे सर्वजिदाह्वये यतिवरात् वैखाखमासासित- द्वादश्यामगमद्यदूद्वहपदाब्जार्चाधिकारं मुनेः । ब्रह्मण्याभिदया युतादथ ततानायं परैर्दुष्करान् ग्रन्थन्सामृत तर्कताण्डवमुखान् अष्टौ हरेः प्रीतये ॥ ४॥ मूर्तीस्सप्तशतं, प्लवङ्गमपतेः द्वात्रिंशदष्यञ्ज सूनोर्निर्मम ईषशतोषणकृते रौद्राह्वमाब्दे शके । शालीवाहननाम्नि, युग्मयुगळं चत्वारि चैकं लिखन् यां सङ्ख्यां मनसा दधाति तदियं सङ्ख्यायतः पूर्यते ॥ ५॥ अब्दे तादृशि यावनाधिपतितो लेभे महावैभवं भेर्युष्टाद्यमनन्यलभ्यमुरुणा तुष्टान्महिम्नात्मनः । अब्दे विक्रमनामकेतिमदिने माघस्य कृष्णाभिधं श्रीमन्तं गजगह्वरावनिभृतं सोव्यात् कुहूत्थापदः ॥ ६॥ तत्सिंहासनमारुहन् प्रचुर भूदानादि संसाधयन्ग् तद्राज्यं पुनरार्पयत् क्षितिभृते कृष्णाभिधानाय सः । तत्संवत्सरगां तत्यमासिधवळे पक्षे हरेर्वासरे ष्वन्ते व्याससमुद्रनामकमदात् ग्रामं स चास्मैनृपः ॥ ७॥ निर्मायात्र तटाकमेष यतिराट् प्रत्यूहमम्भः सृतौ भूद्रं कञ्चनकाल वाहन बृहच्छृङ्गाग्रतोभीभिदत् । एवं स्वं महिमानमद्भुतमिळादेवेषु सन्दर्शयन् अध्यास्तावनिमाविळम्बिशरदं त्वष्टादशाब्दं सुधीः ॥ ८॥ श्रीमद्व्यासयतीशचित्रचरितं विद्यादिरत्नाकर प्रोक्तं तत्पदपद्मसद्महृदयो यस्सम्पठेत् शुद्ध धीः । तस्मिन्नामगिरीश्वरो नरहरिः प्रीयेत तद्भक्ततां आप्नोत्येष यतीश्वरोऽपि सुधियं दद्याद्दयावारिधिः ॥ ९॥ इति श्रीविद्यारत्नाकरतीर्थविरचितं श्रीव्यासराजगुरुसार्वभौमचरित्रं सम्पूर्णम् । Encoded and proofread by Krishnananda Achar
% Text title            : Shri Vyasarajagurusarvabhaumacharitram
% File name             : vyAsarAjagurusArvabhaumacharitram.itx
% itxtitle              : vyAsarAjagurusArvabhaumacharitram (vidyAratnAkaratIrthavirachitam)
% engtitle              : vyAsarAjagurusArvabhaumacharitram
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : vidyAratnAkaratIrtha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Krishnananda Achar
% Proofread by          : Krishnananda Achar
% Description/comments  : PanchayatistutiH
% Indexextra            : (Scan)
% Acknowledge-Permission: C Narayanarao
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org