श्रीव्यासराजस्तोत्रम्

श्रीव्यासराजस्तोत्रम्

वन्दे मुकुन्दमरविन्दभवादिवन्द्यं इन्दिन्दिराप्रततमेचकमाकटाक्षम् । बन्दीकृतामरममन्दमतिं विदध्या- दानन्दतीर्थहृदयाम्बुजमत्तभृङ्गः ॥ १॥ श्रीव्यासयोगी हरिपादरागी भक्तातिपूगी हितदक्षसद्गीः । त्यागी विरागी विषयेषु भोगी मुक्तौ सदा गीतसुरेन्द्रसङ्गी ॥ २॥ लक्ष्मीशपादाम्बुजमत्तभृङ्गः सदा दशप्रज्ञनयप्रसङ्गः । अद्वैतवादे कृतमूलभङ्गः महाव्रतीशो विषयेष्वसङ्गः ॥ ३॥ सदा सदायत्तमहानुभावः भक्ताघतूलोच्चयतीव्रदावः । दौर्जन्यविध्वंसनदक्षरावः शिष्याश्च यो यच्छति दिव्यगावः ॥ ४॥ आद्वैतदावानलकालमेघः रमारमस्नेहविदारिताघः । वाग्वैखरीनिर्जितसज्जनौघः मायामतव्रातहिमे निदाघः ॥ ५॥ मध्वसिद्धान्तदुग्धाब्धिवृद्धि पूर्णकलाधरः । व्यासराजयतीन्द्रो मे भूयादीप्सितसिद्दये ॥ ६॥ यन्नामग्रहणादेव पापराशिः पलायते । सोयं श्रीव्यासयोगीन्द्रो निहन्तु दुरितानि नः ॥ ७॥ यन्मृत्तिकादर्शनमात्रभीतः क्वचित्पिशाचस्तदनुव्रतेभ्यः । दत्टा धनं वाञ्छितमाप्य तस्य तैर्वा जितोयादचिरेण मुक्तिम् ॥ ८॥ यत्कौशिकानासिकाक्तजलान्निःशङ्किते नरे । व्याघ्रो महानपि स्प्रष्टुं नाशकत्त्वामिहाश्रये ॥ ९॥ द्वात्रिंशत्सप्तशतकमूर्तीर्हनुमतः प्रभोः । प्रतिष्ठाता स्मृतिख्यातस्तं भजे व्यासयोगिनम् ॥ १०॥ सीमानं तत्र तत्रैत्य क्षेत्रेषु च महामतिः । व्यवस्थाप्यात्र मर्यादां लब्धवांस्तमिहाश्रये ॥ ११॥ मध्वदेशिकसिद्धान्तप्रवर्तकशिखामणिः । सोयं श्रीव्यासयोगीन्द्रो भूयादीप्सितसिद्धये ॥ १२॥ भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतः । पलायन्ते श्रीनृसिंहस्थानं तमहमाश्रये ॥ १३॥ वातज्वरादिरोगाश्च भक्त्या यमुपसेविनः । दृढव्रतस्य नश्यन्ति पिशाचाश्च तमाश्रये ॥ १४॥ तारपूर्णं बिन्दुयुक्तप्रथमाक्षरपूर्वकम् । चतुर्थ्यन्तं च तन्नाम नमःशब्दान्तभूषितम् ॥ १५॥ पाठयन्तं मध्वनयं मेघगम्भीरया गिरा । ध्यायन्नावर्तयेद्यस्तु भक्त्या मेधां स विन्दते ॥ १६॥ रत्नसिंहासनारूढं चामरैरभिवीजितम् । ध्यायन्नावर्तते यस्तु महतीं श्रियमाप्नुयात् ॥ प्रह्लादस्यावतारोसाविन्द्रस्यानुप्रवेशवान् । तेन तत्सेविनां नॄणां सर्वमेतद्भवेद्ध्रुवम् ॥ १८॥ नमो व्यासमुनीन्द्राय भक्ताभीष्टप्रदायिने । नमतां कल्पतरवे भजतां कामधेनवे ॥ १९॥ व्यासराजगुरो मह्यं त्वत्पादाम्बुजसेवनात् । दुरितानि विनश्शन्तु यच्छ शीघ्रं मनोरथान् ॥ २०॥ यो व्यासत्रयसंज्ञकान् दृढतरान्ग् मध्वार्यशास्त्रार्थकान् रक्षद्वज्रशिलाकृतीन् बहुमतान्ग् कृत्वा परैर्दुस्तरान् । प्रायच्छन्निजपादपद्मसरसीजासक्त नॄणां मुदा सोयं व्यासमुनीश्वरो भवतु मे तापत्रयक्षान्तये ॥ २१॥ मध्वभक्तो व्यासशिष्यपूर्णप्रज्ञमतानुगः । व्यासराजमुनिश्रेष्ठः पातु नः कृपया गुरुः ॥ २२॥ व्यासराज व्यासराज इति भक्त्या सदा जपन् । मुच्यते सर्वदुःखेभ्यस्तदन्तर्यामिणो बलात् ॥ २३॥ स्तुवन्ननेन मन्त्रेण व्यासराजाय धीमते । अभिषेकार्चनादीन्यः कुरुते स हि मुक्तिभाक् ॥ २४॥ गुरुभक्त्या भवेद्विष्णुभक्तिरव्यभिचारिणी । तया सर्वं लभेद्धीमांस्तस्मादेतत्सदा पठेत् ॥ २५॥ इति श्रीपरमहंसपरिव्राजकाचार्याणां श्रीसुरेन्द्रतीर्थ पूज्यपादानां शिष्येण विजयीन्द्रभिक्षुणाविरचितं श्रीव्यासराजस्तोत्रं सम्पूर्णम् । Encoded and proofread by Krishnananda Achar
% Text title            : Shri Vyasaraja Stotram
% File name             : vyAsarAjastotram.itx
% itxtitle              : vyAsarAjastotram (vijayIndrabhikShuNAvirachitam)
% engtitle              : vyAsarAjastotram
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : vijayIndrabhikShu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Krishnananda Achar
% Proofread by          : Krishnananda Achar
% Description/comments  : PanchayatistutiH
% Indexextra            : (Scan)
% Acknowledge-Permission: C Narayanarao
% Latest update         : June 15, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org