श्रीव्यासस्तोत्रम्

श्रीव्यासस्तोत्रम्

वेदव्यासमहं वन्दे वेदव्यासकरं हरिम् । पराशरसुतं सत्यवतीपुत्रं महामुनिम् ॥ ४७॥ प्राचीनगर्भं प्रवदन्ति यं वै ज्ञानावतारं प्रथमं मुरारेः । आचार्यसिंहासनमाश्रितो यो वेदान्तसूत्राण्यवदच्च मन्त्रान् ॥ ४८॥ अपान्तरतमा मुनिर्निगमादेशिकश्चादिमः वदन्ति परमर्षयोऽपरविधिं च षष्ठं विधेः । चतुर्मुखमुखोदितं निगदितं च यत्पञ्चमं जगद्धितकृते निजहितस्य वेदं नुमः ॥ ४९॥ व्यासाम्भोधि(धौ) ज्ञानविज्ञानलीनं तस्मिन् जातं भारताम्भोजपुष्पम् । हंसाहंसा मोदिता यस्य मोदात् त्यक्त्वासारां संस्मृतिं यान्ति पारम् ॥ १॥ मानं यस्य वचः सुरासुरगणैः सद्भिर्नरैर्मन्यते ज्ञानं येन च भण्यते भ्रमहरं शान्तिप्रदं चामृतम् । यद्वाच्यार्थचतुष्टयन्तदृषयः प्राहुर्नृणां तुष्टये यस्मिन्नास्ति न चास्य तत्क्वचिदपि व्यासं तमेनं भजे ॥ २॥ भारतस्य मिषतो निगमार्थो भारते प्रकटितः परमार्थः । येन संसृतिविहीनजनानां संस्कृतिर्भवति चामृतहेतुः ॥ ३॥ भक्तिविरक्त्यनुभूतिप्रधानं केशवकीर्त्यमृतैकनिधानम् । येन मुदे निखिलस्य पुराणं व्यासमहं प्रणमामि पुराणम् ॥ ४॥ कृष्णद्वैपायनं वन्दे व्यासं तमरणीपतिम् । शुको यन्मुखतो जातो यन्मुखात्परमागमम् ॥ ५॥ इत्युग्रश्रवसा गीतं जनिना रोमहर्षणेः । पठेद्वा श‍ृणुयात्स्तोत्रं स प्रसादं गुरोर्भजेत् ॥ ६॥ (४७-५५) इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे चतुर्थांशे श्रीव्यासस्तोत्रं सम्पूर्णम् । Proofread by Manish Gavkar
% Text title            : Shri Vyasa Stotram
% File name             : vyAsastotram2.itx
% itxtitle              : vyAsastotram 2 (shANDilyasaMhitAntargatam vedavyAsamahaM vande vedavyAsakaraM harim)
% engtitle              : vyAsastotram 2
% Category              : deities_misc, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Indexextra            : (Scan)
% Latest update         : September 24, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org