श्रीव्यासस्तुतिः २ अथवा श्रीवासिष्ठकृष्णाष्टकम्

श्रीव्यासस्तुतिः २ अथवा श्रीवासिष्ठकृष्णाष्टकम्

श्रीशं विचित्रकवितारसपूरिताशं श्रीशङ्करोरग खगेन्द्र हृदब्जवासम् । आशङ्कमान जनतृप्तिकरोऽतिहासं व्यासं नतोऽस्मि हरितोपलसन्निकाशम् ॥ १॥ वेदान्तसूत्र पवनोद्धृत पञ्चवेदा मोदांशतोषित सुरर्षिनरादिभेदाम् । बोधाम्बुजात लसितां सरसीमगाधां श्रीदां शितोऽस्मि शुकतातपदामखेदाम् ॥ २॥ द्वैपायनो जयति यन्निजशक्तिदीपः पापाभिवर्धित कुवादितमिस्रतापः । पापाख्यदुर्भगदशाकृति तीव्रकोपः पापाद्भुतौषधिरगे श्वसनांशरूपः ॥ ३॥ इन्द्रादिदैवत हृदाख्य चकोरचन्द्रा मन्दाशु कल्पशुभ जल्पित पुष्पवृन्दः । वृन्दारकाङ्घ्र्युपलता गुणरत्नसान्द्रो मन्दाय मे फलतु कृष्णतरुः फलं द्राक् ॥ ४॥ माताहितेव परिरक्षतियेन गीता गीताग्र्य भारत पुराणकृताविगीता । वातांश मध्ववरदः सगिरो ममैताः ख्याता पराशरसुतो विदधातु धाता ॥ ५॥ पारं भवाख्यजलधेर्भुवनैकसारं स्वैरं कृतोरुविध वेद पथ प्रचारम् । आरञ्जितामरजनं सुखचिच्चरीरं धीर स्मरामि हृदि सत्यवतीकुमारम् ॥ ६॥ भावाश्रितं यमनुसृत्य भजन्ति देवाः सेवारताश्व मुनयः कवयोनृदेवाः । यो वासुदेव वपुरस्य महानुभावां च्छ्रिबादरायण हरेर्न गृणीत कोवा ॥ ७॥ ज्ञानं प्रदेहि भवदागमवार्ध्यधीनं श्रीनन्दसूनु पदभक्ति नदीनिदानम् । आनन्दतीर्थवरदोच्च महाध्वनीनं दीनं बदर्यधिपते कुरु माममानम् ॥ ८॥ वासिष्ठवंशतिलकस्य हरेर्मनोज्ञं दोषौघखण्डनविशारदमष्टकं ये । दासाः पठन्त्यनुदिनं भुवि वादिराज धीसम्भवं परिभवो न दिशाशु तेषाम् ॥ ९॥ इति श्रीवादिराजयतिविरचिता व्यासस्तुतिः समाप्ता । Encoded and proofread by Krishnananda Achar
% Text title            : Shri Vyasa Stuti 2 or Shri Vasishtha Krishna Ashtakam
% File name             : vyAsastutiH2.itx
% itxtitle              : vyAsastutiH 2 (vAdirAjayativirachitA shrIshaM vichitrakavitArasapUritAsha)
% engtitle              : vyAsastutiH 2
% Category              : deities_misc, gurudev, vAdirAja, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Vadiraja
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Krishnananda Achar
% Proofread by          : Krishnananda Achar
% Indexextra            : (Scan)
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org