यतीन्द्रपञ्चकम्

यतीन्द्रपञ्चकम्

विरामोऽसत्यानां सुभगविधिकामो निशिदिनं पराधारो ब्रह्मश्रवणमननाध्यानविधिषु । अहोरात्रं लोकोद्धृतिकृतिकृते श्रावणपटुः न कुत्रेतो जाने स इत इति जाने विलपनम् ॥ १॥ सदा तुष्टो विद्वज्जनगण इहामुष्य सुकृतैः पुरः केषामेषां शममुपगता नाद्यविततिः । स्वयं ब्रह्मानन्दह्रद-हृतवितापोऽपि जनता- कृतेऽकस्मात् कस्मान् निधनकृततापं वितनुते ॥ २॥ किमालापैरेभिः सततरतसंसारमनसां क्व वा हानिस्तस्य प्रधनपरमानन्दमवतः । परं नूनं लोके त्रितयविधिजातं परिगतं (Note) श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति विधित्रयम्) निराधारत्वं, कं तमनु सुजनं स्वाश्रयतु तत् ॥ ३॥ नूनं यतीन्द्र! भवता भवतान्यदेशे काशीं विहाय सुदिनञ्च महेश्वरीयाम् । मुक्तेन सूचिततरं नहि काशिकाया- मावश्यकी मृतिरपि त्ववबोध एव ॥ ४॥ हा ! मण्डलीश ! यतिवर्य ! न पूरणीयं पूर्येत रिक्तमिदमद्य पदं कुतो नु । प्राप्तोऽपि मुक्तपदवीं कमपीत्थमेव योग्यं नियोजयतु योगिवरं यतीन्द्रम् ॥ ५॥ इति पण्डित केदारनाथ त्रिपाठीविरचितं यतीन्द्रपञ्चकं सम्पूर्णम् । Pt. kedAranAtha tripAThI nyAyashAstrI kAshIsthaH Encoded and proofread by Rishbha Bhagi
% Text title            : Yatindra Panchakam
% File name             : yatIndrapanchakam.itx
% itxtitle              : yatIndrapanchakam (paNDita kedAranAtha tripAThIvirachitam)
% engtitle              : yatIndrapanchakam
% Category              : deities_misc, panchaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : paNDit kedAranAtha tripAThI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Rishbha Bhagi
% Proofread by          : Rishbha Bhagi, NA
% Source                : Suryodaya Magazine
% Indexextra            : (Scan)
% Latest update         : October 10, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org