अष्टलक्ष्मी सम्प्रत्प्रदस्तवः

अष्टलक्ष्मी सम्प्रत्प्रदस्तवः

अथ सम्पत्प्रदस्तवः । प्रत्यूहद्ध्वान्तचण्डांशुः प्रत्यूहारण्यपावकः । प्रत्यूहसिह्मशरभः पातु नः पार्वतीसुतः ॥ चित्सभानायकं वन्दे चिन्ताधिकफलप्रदम् । अपर्णास्वर्ण कुम्भाभ कुचाश्लिष्टकलेवरम् ॥ १॥ विराड्ढृदय पद्मस्थत्रिकोणेशिवयासह । सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ २॥ श्रुतिस्तम्भान्तरेचक्र युग्मेगिरिजयासह । सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ३॥ शिवकामीकुचाम्भोज सव्यभागविराजितः । सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ४॥ करस्थ डमरुध्वान परिष्कृतरवागमः । सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ५॥ नारदब्रह्म गोविन्द वीणाताल मृदङ्गकैः । सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ६॥ जैमिनि व्याघ्रपाच्छेषस्तु तिस्मेरमुखाम्बुजः । सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ७॥ तिल्वविप्रैस्त्रयी मार्ग पूजिताङ्घ्रिसरोरुहः सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ८॥ मन्त्रनूपुर पद्पद्म झणज्झणि तदिन्द्मुखः । सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ९॥ सम्पत्प्रदमिदं स्तोत्रं प्रातरुत्थाय यः पठेत् । अचलां श्रियमाप्नोति नटराजप्रसादतः ॥ १०॥ इति अष्टलक्ष्मीसम्प्रत्प्रदस्तवः । Encoded by Muthuraman Krishnamurthy Proofread by Muthuraman Krishnamurthy, Aruna Narayan
% Text title            : Ashtalakshmi SampatpradastavaH
% File name             : aShTalakShmIsampatpradastavaH.itx
% itxtitle              : aShTalakShmIsampatpradastavaH
% engtitle              : aShTalakShmIsampatpradastavaH
% Category              : devii, lakShmI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Muthuraman Krishnamurthy
% Proofread by          : Muthuraman Krishnamurthy, Aruna Narayanan
% Indexextra            : (Tamil Grantha)
% Latest update         : March 31, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org