अभीष्टप्रार्थनाष्टकम्

अभीष्टप्रार्थनाष्टकम्

कदा गोष्ठे गोष्ठक्षितिपगृहदेव्या किल तया सबाष्पं कुर्वत्या विलसति सुते लालनविधिम् । मुहुर्दृष्टं रोहिण्यपीहितनिवेशामवनतं निषेवे ताम्बूलैरहमपि विशाखाप्रियसखीम् ॥ १॥ कदा गान्धर्वायां शुचि विरचयन्त्यां हरिकृते मुदा हारान्वृन्दैः सह सवयसामात्मसदने । विचित्य श्रीहस्ते मणिमिह मुहुः सम्पुटचया- दहो विन्यस्यन्ती सफलयति सेयं भुजलताम् ॥ २॥ कदा लीलाराज्ये व्रजविपिनरूपे विजयिनी निजं भाग्यं साक्षादिह विदधती वल्लभतया । समन्ताद्क्रीडन्ती पिकमधुपमुख्याभिरभितः प्रजाभिः सञ्जुष्टा प्रमदयति सा मां मदधिपा ॥ ३॥ कदा कृष्णातीरे त्रिचतुरसखीभिः सममहो प्रसूनां गुम्फन्तीं रविसखसुतामानततया । समेत्य प्रच्छन्नं सपदि परिरिप्सोर्बकरिपो- र्निषेधे भ्रूभङ्गं भृशमनुभजेऽहम् व्यजनिनी ॥ ४॥ कदा शुभ्रे तस्मिन्पुलिनवलये रासमहसा सुवर्णाग्गीसङ्घेष्टहमहमिकामत्तमतिषु । हरौ याते नीलोत्पलनिकसतां जित्वरगुणा- द्गुणादस्मान्दिव्यद्रविणमिव राधा मदयति ॥ ५॥ कदा भाण्डीरस्य प्रथितरुचिरोत्सङ्गनिलये वरामध्यासीनं कुसुममयतूलीमतुलितम् । प्रिये चित्रं पत्रं लिखति निहितस्वङ्गलतिकां विशाखाप्राणालीं भजति दिशती वर्णकमसौ ॥ ६॥ कदा तुङ्गे तुङ्गे रहसि गिरिश‍ृङ्गे व्रततिजा- न्प्रिये पूर्वा लीला निगमयति संस्तव्य निलयान्। मदेनाविष्पष्टं सकलितपदं व्रीडिततया द्रुतमौत्क्येनैषा विरचयति पृच्छां मम पुरः ॥ ७॥ गतिर्यन्मे नित्या यदखिलमपि स्वं सवयसाम् मदीश्वर्याः प्रेष्ठप्रणयकृतसौभाग्यवरिमा । हरेर्यत्प्रेमश्रीर्निवसतिरमुष्यस्तुलनया सदा तस्मिन्कुण्डे लसतु ललिताली मम दृशी ॥ ८॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां अभीष्टप्रार्थनाष्टकं सम्पूर्णम् ।
% Text title            : abhIShTaprArthanAShTakam
% File name             : abhIShTaprArthanAShTakam.itx
% itxtitle              : abhIShTaprArthanAShTakam (raghunAthadAsagosvAmivirachitam)
% engtitle              : abhIShTaprArthanAShTakam
% Category              : devii, rAdhA, raghunAthadAsagosvAmin, stavAvalI, aShTaka, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Author                : RaghunathadAsagosvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From Collected prayers by Raghunatha Dasa Goswami Stavavali
% Indexextra            : (Text, Meaning 1, 2, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : March 15, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org