श्रीमदखिलाण्डदेवीजम्बुकेश्वरस्तुतिः

श्रीमदखिलाण्डदेवीजम्बुकेश्वरस्तुतिः

(श्रीजम्बुकेश्वरक्षेत्रे) अपराधसहस्राणि ह्यपि कुर्वाणे मयि प्रसीदाम्ब । अखिलाण्डदेवि करुणावाराशे जम्बुकेशपुण्यतते ॥ १॥ ऊर्ध्वस्थिताभ्यां करपङ्कजाभ्यां गाङ्गेयपद्मे दधतीमधस्तात् । वराभये सन्दधतीं कराभ्यां नमामि देवीमखिलाण्डपूर्वाम् ॥ २॥ जम्बूनाथमनोऽम्बुजातदिनराड्बालप्रभासन्ततिं शम्बूकादिवृषावलिं कृतवतीं पूर्वं कृतार्थामपि । कम्बूर्वीधरधारिणीं वपुषि च ग्रीवाकुचव्याजतो ह्यम्बूर्वीधररूपिणीं हृदि भजे देवीं क्षमासागरीम् ॥ ३॥ जम्बूमूलनिवासं कम्बूज्ज्वलगर्वहरणचणकण्ठम् । अम्बूर्वीधररूपं शम्बूकादेर्वरप्रदं वन्दे ॥ ४॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीमदखिलाण्डदेवीजम्बुकेश्वरस्तुतिः सम्पूर्णा । Proofread by PSA Easwaran
% Text title            : akhilANDadevIjambukeshvarastutiH
% File name             : akhilANDadevIjambukeshvarastutiH.itx
% itxtitle              : akhilANDadevIjambukeshvarastutiH (shivAbhinavanRisiMhabhAratIvirachitA)
% engtitle              : akhilANDadevIjambukeshvarastutiH
% Category              : devii, sachchidAnanda-shivAbhinava-nRisiMhabhAratI, devI, shiva
% Location              : doc_devii
% Sublocation           : devii
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (Scans 1, 2)
% Latest update         : November 9, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org