श्री अम्बुजावल्ल्यष्टोत्तरशतनामावलिः

श्री अम्बुजावल्ल्यष्टोत्तरशतनामावलिः

ॐ श्रीगणेशाय नमः । अथ नामावलिः । ॐ श्री श्रीमुष्णनायक्यै नमः । ॐ श्री लक्ष्म्यै नमः । ॐ श्री श्रियै नमः । ॐ श्री पद्मायै नमः । ॐ श्री कमलालयायै नमः । ॐ श्री कल्याण्यै नमः । ॐ श्री कामजनन्यै नमः । ॐ श्री कमलायै नमः । ॐ श्री विमलायै नमः । ॐ श्री रमायै नमः । १० ॐ श्री पञ्चविन्दुमत्यै नमः । ॐ श्री सीतायै नमः । ॐ श्री भार्गव्यै नमः । ॐ श्री त्रिगुणात्मिकायै नमः । ॐ श्री मातृकायै नमः । ॐ श्री रुक्मिण्यै नमः । ॐ श्री नित्यायै नमः । ॐ श्री प्रकृत्यै नमः । ॐ श्री परदेवतायै नमः । ॐ श्री इन्दिरायै नमः । २० ॐ श्री भाविन्यै नमः । ॐ श्री गङ्गायै नमः । ॐ श्री सुन्दर्यै नमः । ॐ श्री भुवनोदर्यै नमः । ॐ श्री पद्मप्रियायै नमः । ॐ श्री पद्ममुख्यै नमः । ॐ श्री पद्माक्ष्यै नमः । ॐ श्री पद्मसुन्दर्यै नमः । ॐ श्री पद्मिन्यै नमः । ॐ श्री योगिन्यै नमः । ३० ॐ श्री पद्महस्तिन्यै नमः । ॐ श्री पद्ममालिन्यै नमः । ॐ श्री अमन्त्रायै नमः । ॐ श्री नादनाथनायक्यै नमः । ॐ श्री लोकनायक्यै नमः । ॐ श्री दुर्गायै नमः । ॐ श्री विश्वम्भरायै नमः । ॐ श्री भद्रायै नमः । ॐ श्री चण्डरूपायै नमः । ॐ श्री सरस्वत्यै नमः । ४० ॐ श्री आनन्दरूपिण्यै नमः । ॐ श्री देव्यै नमः । ॐ श्री भोगमोक्षफलप्रदायै नमः । ॐ श्री निरञ्जनायै नमः । ॐ श्री नित्यतृप्तायै नमः । ॐ श्री बिल्वाङ्गणनिकेतनायै नमः । ॐ श्री निराश्रयायै नमः । ॐ श्री निर्विकल्पायै नमः । ॐ श्री सावित्र्यै नमः । ॐ श्री प्रभवायै नमः । ५० ॐ श्री परायै नमः । ॐ श्री गायत्र्यै नमः । ॐ श्री मन्त्रजनन्यै नमः । ॐ श्री ललितायै नमः । ॐ श्री चन्द्रशीतलायै नमः । ॐ श्री भक्तवश्यायै नमः । ॐ श्री चन्द्रमुखायै नमः । ॐ श्री सकलायै नमः । ॐ श्री विकलायै नमः । ॐ श्री जयायै नमः । ६० ॐ श्री शान्तायै नमः । ॐ श्री विद्यायै नमः । ॐ श्री कान्तायै नमः । ॐ श्री व्याप्तायै नमः । ॐ श्री अनुग्रहायै नमः । ॐ श्री उत्कर्षण्यै नमः । ॐ श्री सिद्धलक्ष्म्यै नमः । ॐ श्री मेधायै नमः । ॐ श्री श्रियै नमः । ॐ श्री प्रणवार्थकायै नमः । ७० ॐ श्री आदिमध्यान्तरहितायै नमः । ॐ श्री ज्योतिर्मण्डलमध्यगायै नमः । ॐ श्री सत्यायै नमः । ॐ श्री हिरण्यवर्णायै नमः । ॐ श्री धियै नमः । ॐ श्री सच्चिदानन्दरूपिण्यै नमः । ॐ श्री नीलायै नमः । ॐ श्री ब्राह्म्यै नमः । ॐ श्री निराकारायै नमः । ॐ श्री जगन्मोहनविग्रहायै नमः । ८० ॐ श्री प्रग्रहायै नमः । ॐ श्री वरदायै नमः । ॐ श्री भव्यायै नमः । ॐ श्री अच्युतायै नमः । ॐ श्री अपराजितायै नमः । ॐ श्री गरुत्वदुदयायै नमः । ॐ श्री लक्ष्म्यै नमः । ॐ श्री पूर्णषाड्गुण्यविग्रहायै नमः । ॐ श्री अश्वक्रान्तायै नमः । ॐ श्री रथक्रान्तायै नमः । ९० ॐ श्री विष्णुक्रान्तायै नमः । ॐ श्री उरुचारिण्यै नमः । ॐ श्री मृत्युञ्जयायै नमः । ॐ श्री त्रासहारायै नमः । ॐ श्री निर्भयायै नमः । ॐ श्री शत्रुसूदन्यै नमः । ॐ श्री दण्डकासुरसंहर्त्र्यै नमः । ॐ श्री झिल्लिकावनवासिन्यै नमः । ॐ श्री आनन्द-भवनाधीशायै नमः । ॐ श्री क्षीरसागर-कन्यकायै नमः । १०० ॐ श्री नित्यपुष्करिणीतीरवासिन्यै नमः । ॐ श्री वासवार्चितायै नमः । ॐ श्री वराहप्रियायै नमः । ॐ श्री धन्यायै नमः । ॐ श्री कात्यायनसुतायै नमः । ॐ श्री सुधायै नमः । ॐ श्री दृष्टादृष्टफलप्रदायै नमः । ॐ श्री श्रीमदम्बुजावल्ल्यै नमः । १०८ ॐ श्रीमते अम्बुजावल्लीसमेत श्रीभूवराहपरब्रह्मणे नमः ॥ इति श्री अम्बुजावल्ल्यष्टोत्तरशतनामावलिः समाप्ता । Encoded and proofread by Sivakumar Thyagarajan Iyer
% Text title            : Ambujavalli Ashtottarashatanamavali
% File name             : ambujAvallyaShTottarashatanAmAvaliH.itx
% itxtitle              : ambujAvallyaShTottarashatanAmAvaliH
% engtitle              : ambujAvallyaShTottarashatanAmAvaliH
% Category              : devii, aShTottarashatanAmAvalI, lakShmI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Indexextra            : (Info 1, 2)
% Latest update         : August 20, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org