अर्बुदाभगवतीस्तोत्रम्

अर्बुदाभगवतीस्तोत्रम्

श्यामां दिनाद्ययजनेरुण-पद्मरागां देवीं प्रदोषसमये च हिरण्यवर्णाम् । संवित्प्रभां सकलमूर्तिषु निर्विकल्पां तामर्बुदां भगवतीं प्रणतोऽस्मि भक्त्या ॥ १॥ सौम्यां सदा हृदि सतां ललितस्वरूपां क्रूरां च दुष्टमनसां धृतघोररूपाम् । शूलासिपात्र-फणिपाशकरां पराम्बां तामर्बुदां भगवतीं प्रणतोऽस्मि भक्त्या ॥ २॥ ब्रह्मादिपञ्च-समलङ्कृत -मञ्च-मध्यां ज्ञानक्रियाबलवतीं जनिताण्डकोटिम् । कैवल्यधामफल-धारण-कल्पवल्लीं तामर्बुदां भगवतीं प्रणतोऽस्मि भक्त्या ॥ ३॥ सिद्धां वशिष्ठभृगुगौतम-सिद्धिदात्रीं नित्याचलेश्वर-निरीक्षणचञ्चलाक्षीम् । सिंहाधिरूढसुमुखीं शशिखण्डमौलिं तामर्बुदां भगवतीं प्रणतोऽस्मि भक्त्या ॥ ४॥ वात्सल्यसारपरिपूर्ण-विशालनेत्रां योगीशसेवित-कुलामृतवृष्टिरूपाम् । षट्पद्मकाननचरां प्रणव-द्विरेफां तामर्बुदां भगवतीं प्रणतोऽस्मि भक्त्या ॥ ५॥ श्रीमद् यतीन्द्र-परिभावित-ब्रह्मरूपां गुह्योपदेशकुशलां गिरिगर्भविष्टाम् । श्रुत्यन्तगीतविभवां विरतिप्रहृष्टां तामर्बुदां भगवतीं प्रणतोऽस्मि भक्त्या ॥ ६॥ अर्बुदाम्बां पदाम्भोजं यः स्मरेन् नियमान्वितः । अनेन श्लोकषट्केन भवेद्देवीप्रसादभाग् ॥ इति श्रीईश्वरनन्दगिरिविरचितं अर्बुदाभगवतीस्तोत्रं सम्पूर्णम् । Proofread by Sunder Hattangadi
% Text title            : arbudAbhagavatIstotram
% File name             : arbudAbhagavatIstotram.itx
% itxtitle              : arbudAbhagavatIstotram (Ishwaranandagirivirachitam)
% engtitle              : arbudAbhagavatIstotram
% Category              : devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Author                : The Samvat Master, Iswarananda Giriji, Mount Abu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Source                : Shri Chitrapura Stuti Manjari,3rd ed. 2008
% Acknowledge-Permission: Shri Chitrapur Math - Publications Committee https://chitrapurmath.net/
% Latest update         : August 22, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org