अवस्था-निवेदनम्

अवस्था-निवेदनम्

अयं दाता तुष्येदयमपि धरित्री-परिवृढः प्रसीदेदित्याशा जगति बहु तावद् भ्रमयति । शिवे ! यावद्युष्मच्चरण-युगले नम्र-कमले व्यपेतान्यासक्तिर्नहि भवति भक्तिः शिखरिणी ॥ १॥ दिवा तत्तत्कार्य-व्यतिकर-परीतेन मनसा निशायामप्यारान्मुहुरुपचित-स्वप्नमहसा । पराक्रान्तो दूये जननि ! जगतामेकशरणे ! कथं वीज्ञोपेक्षा-सरणिमनुसर्तुं प्रभवसि ॥ २॥ बहु भ्रान्तं मातर्दिशि दिशि दुराशा-हतधिया परां काष्ठां नीतं मलिनमपि भूपालचरितम् । इतिप्रायैः कृत्यैः परिकलित-काये मयि दया- सुधा-धारासारैः शिशिरित-दृशं पातय मनाक् ॥ ३॥ परित्यक्तो मित्रैरपि बहु विचित्रैरहरहः कथैवान्येषां का प्रतिपद-निजार्थार्पितधियाम् । दुराधि-व्याधिभ्यां व्यथित इह वर्ते त्रिजगतां शरण्ये ! कर्णे किं गमयसि न मे क्रन्दितमिदम् ॥ ४॥ धृताप्युच्चैर्वाणी व्रजति बहुधा संशयपथं कथं तिष्ठेत् पद्मा कमल-शित-नाल-क्षतपदा । इदानीं कारुण्यं जननि ! यदि चित्ते न कुरुषे तदार्ति-व्यस्तस्य प्रकथय कथङ्कारमवनम् ॥ ५॥ त्वयाचार्याकृत्या कथितमपि पथ्यं न कलितं न तथ्यं त्वत्सेवा-सरणिषु ममाद्यापि करणम् । अहो ध्यातुं वाञ्छन्नपि चटुल-चित्तेन भुवनं विहर्तुं जङ्घालः कथमिव भजाम्यम्ब ! भवतीम् ॥ ६॥ न सक्तिस्त्वत्पूजा-विधिषु न च भक्तिस्तव पदे क्व वा शक्तिर्ध्याने भवतु तरलानामविषये ई इति क्लेश-क्लिष्टे मयि यदि न ते मातरधुना दयायोगो योगो भवति जनुषो निष्फल इह ॥ ७॥ सुधाधाराकारां मयि वितर दृष्टिं सकरुणा- मये ! मातस्त्वत्तो गतिरिह ममान्या न भुवने ई प्रसूपार्श्वं त्यक्त्वा कथय कथमन्यं शिशुरिया- द्दया वा दएडो वा भवतु पुनरौदास्यमतुले ॥ ८॥ संसार-पङ्क-निर्मग्न-समुद्धरण-पण्डिता । मण्डिता सकलैश्वर्यैः सा परा संप्रसीदतु ॥ ९॥ इत्यवस्था-निवेदनं सम्पूर्णम् ॥ Encoded by Kamini Viswanathan Proofread by Kamini Viswanathan, Rajani Arjun Shankar
% Text title            : Avastha Nivedanam
% File name             : avasthAnivedanam.itx
% itxtitle              : avasthAnivedanam
% engtitle              : avasthAnivedanam
% Category              : devii, aShTaka, devI, pArvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Author                : Durgaprasad DvivedI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Kamini Viswanathan
% Proofread by          : Kamini Viswanathan, Rajani Arjun Shankar
% Indexextra            : (Sanskrit)
% Latest update         : November 15, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org