श्रीबालारक्षास्तोत्रम्

श्रीबालारक्षास्तोत्रम्

सर्वलोकैकजनके सर्वाभीष्टफलप्रदे । रक्ष मां क्षुद्रजालेभ्यः पातकेभ्यश्च सर्वदा ॥ १॥ जगद्धिते जगन्नेत्रि जगन्मातर्जगन्मये । जगद्दुरितजालेभ्यो रक्ष मामहितं हर ॥ २॥ वाङ्मनः कायकरणैर्जन्मान्तरशतार्जितम् । पापं नाशय देवेशि पाहि मां कृपयाऽनिशम् ॥ ३॥ जन्मान्तरसहस्रेषु यत्कृतं दुष्कृतं मया । तन्निवारय मां पाहि शरण्ये भक्तवत्सले ॥ ४॥ मया कृतान्यशेषाणि मदीयैश्च कृतानि च । पापानि नाशयस्वाद्य पाहि मां परदेवते ॥ ५॥ ज्ञानाज्ञानकृतैः पापैः साम्प्राप्तं दुरितं क्षणात् । निवारय जगन्मातरखिलैरनिवारितम् ॥ ६॥ असत्कार्यनिवृत्तिं च सत्कायस्य प्रवर्तनम् । देवतात्मानुसन्धानं देहि मे परमेश्वरि ॥ ७॥ सर्वावरणविद्यानां सन्धानेनानुचिन्तनम् । देशिकाङ्घ्रिस्मृतिं चैव देहि मे जगदीश्वरि ॥ ८॥ अनुस्यूतरपरब्रह्मानन्दामृतनिषेवणम् । अत्यन्तनिश्चलं चित्तं देहि मे जगदीश्वरि ॥ ९॥ अनुस्यूतरपरब्रह्मानन्दामृतनिषेवणम् । अत्यन्तनिश्चलं चित्तं देहि मे परमेश्वरि ॥ १०॥ सदाशिवाद्यैर्धात्र्यन्तैः देवताभिर्मुनीश्वरैः । उपासितं पदं यत्तद्देहि मे परमेश्वरि ॥ ११॥ इन्द्रादिभिरशेषैश्च देवैरसुरराक्षसैः । कृतं विघ्नं निवार्याशु कृपया रक्ष रक्ष माम् ॥ १२॥ आत्मानमात्मनः स्निग्धमाश्रितं परिचारकम् । द्रव्यदं बन्धुवर्गं च देवेशि परिरक्ष नः ॥ १३॥ उपासकस्य यो यो मे यथाशक्त्यनुकूलकृत् । सुहृदं रक्ष तं नित्यं द्विषन्तमनुकूलय ॥ १४॥ दैहिकादैहिकान्नानाहेतुकात्केवलद्भयात् । पाहि मां प्रणतापत्तिभञ्जने विश्वलोचने ॥ १५॥ नित्यानन्दमयं सौख्यं निर्मलं निरूपाधिकम् । देहि मे निश्चलां भक्तिं निखिलाभिष्टसिद्धिदे ॥ १६॥ यन्मया सकलोपायैः करणीयमितः परम् । तत्सर्वं बोधयस्वाम्ब सर्वलोकहिते रते ॥ १७॥ प्रदेहि बुद्धियोगं तं येन त्वामुपयाम्यहम् । कामानां हृद्यसंरोहं देहि मे कृपयेश्वरि ॥ १८॥ भवाब्धौ पतितं भीतमनाथं दीनमानसम् । उद्धृत्य कृपया देवि निधेहि चरणाम्बुजे ॥ १९॥ इति श्रीबालारक्षास्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Shri Bala Raksha Stotram
% File name             : bAlArakShAstotram.itx
% itxtitle              : bAlArakShAstotram
% engtitle              : bAlArakShAstotram
% Category              : devii, dashamahAvidyA, devI, raksha
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : bAlAsaparyA saparyAkrama-nAmAvalI-stotrAdisaNgrahaH
% Indexextra            : (Scan)
% Latest update         : March 21, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org