श्रीबालासहस्रनामावलिः २

श्रीबालासहस्रनामावलिः २

ओं ऐं ह्रीं श्रीङ्कल्याण्यै नमः । कमलायै नमः । काल्यै नमः । कराल्यै नमः । कामरूपिण्यै नमः । कामाक्षायै नमः । कामदायै नमः । काम्यायै नमः । कामनायै नमः । कामचारिण्यै नमः । कौमार्यै नमः । करुणामूर्त्यै नमः । कलिकल्मषनाशिन्यै नमः । कात्यायन्यै नमः । कलाधारायै नमः । कौमुद्यै नमः । कमलप्रियायै नमः । कीर्तिदायै नमः । बुद्धिदायै नमः । मेधायै नमः ॥ २० नीतिज्ञायै नमः । नीतिवत्सलायै नमः । माहेश्वर्यै नमः । महामायायै नमः । महातेजसे नमः । महेश्वर्यै नमः । कालरार्त्यै नमः । महारार्त्यै नमः । कालिन्द्यै नमः । कल्परूपिण्यै नमः । महाजिह्वायै नमः । महालोलायै नमः । महादंष्ट्रायै नमः । महाभुजायै नमः । महामोहान्धकारघ्न्यै नमः । महामोक्षप्रदायिन्यै नमः । महादारिद्र्यराशिघ्न्यै नमः । महाशत्रुविमर्दिन्यै नमः । महाशक्त्यै नमः । महाज्योतिषे नमः ॥ ४० महासुरविमर्दिन्यै नमः । महाकायायै नमः । महाबीजायै नमः । महापातकनाशिन्यै नमः । महामखायै नमः । मन्त्रमय्यै नमः । मणिपुरनिवासिन्यै नमः । मानस्यै नमः । मानदायै नमः । मान्यायै नमः । मनश्चक्षुरगोचरायै नमः । गणमात्रे नमः । गायर्त्यै नमः । गणगन्धर्वसेवितायै नमः । गिरिजायै नमः । गिरिशायै नमः । साध्व्यै नमः । गिरिसुवे नमः । गिरिसम्भवायै नमः । चण्डेश्वर्यै नमः ॥ ६० चन्द्ररूपायै नमः । प्रचण्डायै नमः । चण्डमालिन्यै नमः । चर्चिकायै नमः । चर्चिताकारायै नमः । चण्डिकायै नमः । चारुरूपिण्यै नमः । यज्ञेश्वर्यै नमः । यज्ञरूपायै नमः । जपयज्ञपरायणायै नमः । यज्ञमात्रे नमः । यज्ञगोप्त्र्यै नमः । यज्ञेश्यै नमः । यज्ञसम्भवायै नमः । यज्ञसम्भवायै नमः । यज्ञसिद्‍ध्यै नमः । क्रियासिद्ध्यै नमः । यज्ञाङ्ग्यै नमः । यज्ञरक्षकायै नमः । यज्ञप्रियायै नमः । यज्ञरूपायै नमः ॥ ८० याज्ञ्यै नमः । यज्ञकृपालयायै नमः । जालन्धर्यै नमः । जगन्मात्रे नमः । जातवेदसे नमः । जगत्प्रियायै नमः । जितेन्द्रियायै नमः । जितक्रोधायै नमः । जनन्यै नमः । जन्मदायिन्यै नमः । गङ्गायै नमः । गोदावर्यै नमः । गौर्यै नमः । गौतम्यै नमः । शतहृदायै नमः । घुर्घुरायै नमः । वेदगर्भायै नमः । रेविकायै नमः । करसम्भवायै नमः । सिन्धवे नमः ॥ १०० मन्दाकिन्यै नमः । क्षिप्रायै नमः । यमुनायै नमः । सरस्वत्यै नमः । चन्द्रभागायै नमः । विपाशायै नमः । गण्डक्यै नमः । विन्ध्यवासिन्यै नमः । नर्मदायै नमः । कह्नकावेर्यै नमः । वेत्रवत्यायै नमः । कौशिक्यै नमः । महोनतनयायै नमः । अहल्यायै नमः । चम्पकावत्यै नमः । अयोध्यायै नमः । मथुरायै नमः । मायायै नमः । काश्यै नमः । काञ्च्यै नमः ॥ १२० अवन्तिकायै नमः । द्वावत्यै नमः । तीर्थेश्यै नमः । महाकिल्बिषनाशिन्यै नमः । पद्मिन्यै नमः । पद्ममध्यस्थायै नमः । पद्मकिञ्जल्कवासिन्यै नमः । पद्मवक्त्रायै नमः । पद्माक्ष्यै नमः । पद्मस्थायै नमः । पद्मसम्भवायै नमः । ह्रींकायै नमः । कुण्डल्यै नमः । धात्र्यै नमः । हृत्पद्मस्थायै नमः । सुलोचनायै नमः । श्रीङ्कार्यै नमः । भूषणायै नमः । लक्ष्म्यै नमः । क्लींकार्यै नमः । १४० क्लेशनाशिन्यै नमः । हरिप्रियायै नमः । हरेर्मूर्त्यै नमः । हरिनेत्रकृतालयायै नमः । हरिवक्त्रोद्भवायै नमः । शान्तायै नमः । हरिवक्षःस्थलस्थितायै नमः । वैष्णव्यै नमः । विष्णुरूपायै नमः । विष्णुमातृस्वरूपिण्यै नमः । विष्णुमायायै नमः । विशालाक्ष्यै नमः । विशालनयनोज्ज्वलायै नमः । विश्वेश्वर्यै नमः । विश्वात्मने नमः । विश्वेश्यै नमः । विश्वरूपिण्यै नमः । विश्वेश्वर्यै नमः । शिवाधारायै नमः । शिवनाथायै नमः ॥ १६० शिवप्रियायै नमः । शिवमात्रे नमः । शिवाक्ष्यै नमः । शिवदायै नमः । शिवरूपिण्यै नमः । भवेश्वर्यै नमः । भवाराध्यायै नमः । भवेश्यै नमः । भवनायिकायै नमः । भवमात्रे नमः । भवागम्यायै नमः । भवकण्टकनाशिन्यै नमः । भवप्रियायै नमः । भवानन्दायै नमः । भवान्यै नमः । मोचिन्यै नमः । गीत्यै नमः । वरेण्यायै नमः । साविर्त्यै नमः । ब्रह्माण्यै नमः ॥ १८० ब्रह्मरूपिण्यै नमः । ब्रह्मेश्यै नमः । ब्रह्मदायै नमः । ब्राह्म्यै नमः । ब्रह्माण्यै नमः । ब्रह्मवादिन्यै नमः । दुर्गस्थायै नमः । दुर्गरूपायै नमः । दुर्गायै नमः । दुर्गार्तिनाशिन्यै नमः । त्रयीदायै नमः । ब्रह्मदायै नमः । ब्राह्म्यै नमः । ब्रह्माण्यै नमः । ब्रह्मवादिन्यै नमः । त्वक्स्थायै नमः । त्वग्रूपायै नमः । त्वाग्गायै नमः । त्वगार्तिहारिण्यै नमः । स्वर्गमायै नमः ॥ २०० निर्गमायै नमः । दार्त्यै नमः । दायायै नमः । दोग्ध्य्रै नमः । दुरापहायै नमः । दूरघ्न्यै नमः । दुराराध्यायै नमः । दूरदुष्कृतिनाशिन्यै नमः । पञ्चस्थायै नमः । पञ्चाम्यै नमः । पूर्णायै नमः । पूर्णापीठनिवासिन्यै नमः । सत्त्वस्थायै नमः । सत्त्वरूपायै नमः । सत्त्वदायै नमः । सत्त्वसम्भवायै नमः । रजःस्थायै नमः । रजोरूपायै नमः । रजोगुणसमुद्भवायै नमः । तामस्यै नमः ॥ २२० तमोरूपायै नमः । तामस्यै नमः । तमसः प्रियायै नमः । तमोगुणसमुद्भूतायै नमः । सात्त्विक्यै नमः । राजस्यै नमः । तम्यै नमः । कलायै नमः । काष्ठायै नमः । निमेषायै नमः । स्वकृतायै नमः । तदनन्तरायै नमः । अर्धमासायै नमः । मासायै नमः । संवत्सरस्वरूपिण्यै नमः । युगस्थायै नमः । युगरूपायै नमः । कल्पस्थायै नमः । कल्परूपिण्यै नमः । नानारत्नविचित्राङ्ग्यै नमः । नानाभरणमण्डितायै नमः । विश्वात्मिकायै नमः । विश्वमात्रे नमः । विश्वपाशायै नमः । विधायिन्यै नमः । विश्वासकारिण्यै नमः । विश्वायै नमः । विश्वशक्त्यै नमः । विचक्षणायै नमः । जपाकुसुमसङ्काशायै नमः । दाडिमीकुसुमोपमायै नमः । चतुरङ्गायै नमः । चतुर्बाहवे नमः । चतुरायै नमः । चारुहासिन्यै नमः । सर्वेश्यै नमः । सर्वदायै नमः । सर्वायै नमः । सर्वज्ञायै नमः । सर्वदायिन्यै नमः ॥ २६० सर्वेश्वर्यै नमः । सर्वविद्यायै नमः । शर्वाण्यै नमः । सर्वमङ्गलायै नमः । नलिन्यै नमः । नन्दिन्यै नमः । नन्दायै नमः । आनन्दायै नमः । नन्दवर्धिन्यै नमः । सर्वभूतेषु व्यापिन्यै नमः । भवभारविनाशिन्यै नमः । कुलीनायै नमः । कुलमध्यस्थायै नमः । कुलधर्मोपदेशिन्यै नमः । सर्वश‍ृङ्गारवेषाढ्यायै नमः । पाशाङ्कुशकरोद्यतायै नमः । सूर्यकोटिसहस्राभायै नमः । चन्द्रकोटिनिभाननायै नमः । गणेशकोटिलावण्यायै नमः । विष्णुकोट्यरिमर्दिन्यै नमः ॥ २८० दावाग्निकोटिज्वलिन्यै नमः । रुद्रकोट्युग्ररूपिण्यै नमः । समुद्रकोटिगम्भीरायै नमः । वायुकोटिमहाबलायै नमः । आकाशकोटिविस्तारायै नमः । यमकोटिभयङ्कर्यै नमः । मेरुकोटि समुच्छ रायायै नमः । गुणकोटि समृद्धिदायै नमः । निष्कलङ्कायै नमः । निराधारायै नमः । निर्गुणायै नमः । गुणवर्जितायै नमः । अशोकायै नमः । शोकरहितायै नमः । तापत्रयविवर्जितायै नमः । विशिष्टायै नमः । विश्वजनन्यै नमः । विश्वमोहविधारिण्यै नमः । चित्रायै नमः । विचित्रायै नमः ॥ ३०० चित्राश्यै नमः । हेतुगर्भायै नमः । कुलेश्वर्यै नमः । इच्छाशक्त्यै नमः । ज्ञानशक्त्यै नमः । क्रियाशक्त्यै नमः । शुचिस्मितायै नमः । श्रुतिस्मृतिमय्यै नमः । सत्यायै नमः । श्रुतिरूपायै नमः । श्रुतिप्रियायै नमः । श्रुतिप्रज्ञायै नमः । महासत्यायै नमः । पञ्चतत्त्वोपरिस्थितायै नमः । पार्वत्यै नमः । हिमवत्पुर्त्यै नमः । पाशस्थायै नमः । पाशरूपिण्यै नमः । जयन्त्यै नमः । भद्रकाल्यै नमः ॥ ३२० अहल्यायै नमः । कुलनायिकायै नमः । भूतधात्र्यै नमः । भूतेश्यै नमः । भूतस्थायै नमः । भूतभाविन्यै नमः । महाकुण्डलिनीशक्त्यै नमः । महाविभववर्धिन्यै नमः । हंसाक्ष्यै नमः । हंसरूपायै नमः । हंस्थायै नमः । हंसरूपिण्यै नमः । सोमसूर्याग्निमध्यस्थायै नमः । मणिपूरकवासिन्यै नमः । षट्पत्राम्भोजमध्यस्थायै नमः । मणिपूरनिवासिन्यै नमः । द्वादशारसरोजस्थायै नमः । सूर्यमण्डलवासिन्यै नमः । अकलङ्कायै नमः । शशाङ्काभायै नमः ॥ ३४० षोडशारनिवासिन्यै नमः । द्विपत्रदलमध्यस्थायै नमः । ललाटतलवासिन्यै नमः । डाकिन्यै नमः । शाकिन्यै नमः । लाकिन्यै नमः । काकिन्यै नमः । राकिण्यै नमः । हाकिन्यै नमः । षट्चक्रक्रमवासिन्यै नमः । सृष्टि स्थितिविनाशायै नमः । सृष्टिस्थित्यन्तकारिण्यै नमः । श्रीकण्ठायै नमः । श्रीप्रियायै नमः । कण्ठनादाख्यायै नमः । बिन्दुमालिन्यै नमः । चतुःषष्टिकलाधारायै नमः । मेरुदण्डसमाश्रयायै नमः । महाकाल्यै नमः । द्युत्यै नमः ॥ ३६० मेधायै नमः । स्वधायै नमः । तुष्ट्यै नमः । महाद्युतये नमः । हिङ्गुलायै नमः । मङ्गलशिवायै नमः । सुषुम्नामध्यगामिन्यै नमः । परायै नमः । घोरायै नमः । करालाक्ष्यै नमः । विजयायै नमः । जयशालिन्यै नमः । हृत्पद्मनिलयायै देव्यै नमः । भीमायै नमः । भैरवनादिन्यै नमः । आकाशलिङ्गसम्भूतायै नमः । भुवनोद्यानवासिन्यै नमः । महासूक्ष्मायै नमः । अभयायै नमः । काल्यै नमः ॥ ३८० भीमरूपायै नमः । महाबलायै नमः । मेनकागर्भसम्भूतायै नमः । तप्तकाञ्चनसन्निभायै नमः । अन्तस्थायै नमः । कूटबीजायै नमः । त्रिकूटाचलवासिन्यै नमः । वर्णाक्षायै नमः । वर्णरहितायै नमः । पञ्चाशद्वर्णभेदिन्यै नमः । विद्याधर्यै नमः । लोकधात्र्यै नमः । अप्सरसे नमः । अप्सरःप्रियायै नमः । दक्षायै नमः । दाक्षायण्यै नमः । दीक्षायै नमः । दक्षयज्ञविनाशिन्यै नमः । यशस्विन्यै नमः । यशःपूर्णायै नमः ॥ ४०० यशोदागर्भसं भवायै नमः । देवक्यै नमः । देवमात्रे नमः । राधिकायै नमः । कृष्णवल्लभायै नमः । अरुन्धत्यै नमः । शच्यै नमः । इन्द्राण्यै नमः । गान्धार्यै नमः । गन्धमोदिन्यै नमः । ध्यानातीतायै नमः । ध्यानगम्यायै नमः । ध्यानाध्यानावधारिण्यै नमः । लम्बोदर्यै नमः । लम्बोष्ठायै नमः । जाम्बवत्यै नमः । जलोदर्यै नमः । महोदर्यै नमः । मुक्तकेश्यै नमः । मुक्तिकामार्थसिद्धिदायै नमः ॥ ४२० तपस्विन्यै नमः । तपोनिष्ठायै नमः । अपर्णायै नमः । पर्णभक्षिण्यै नमः । बाणचापधरायै नमः । वीरायै नमः । पाञ्चाल्यै नमः । पञ्चमप्रियायै नमः । गुह्यायै नमः । गभीरायै नमः । गहनायै नमः । गुह्यतत्त्वायै नमः । निरञ्जनायै नमः । अशरीरायै नमः । शरीरस्थायै नमः । संसारार्णवतारिण्यै नमः । अमृतायै नमः । निष्कलायै नमः । भद्रायै नमः । सकलायै नमः ॥ ४४० कृष्णपिङ्गलायै नमः । चक्रेश्वर्यै नमः । चक्रहस्तायै नमः । पाशचक्रनिवासिन्यै नमः । पद्मरागप्रतीकाशायै नमः । निर्मलाकाशसन्निभायै नमः । ऊर्ध्वस्थायै नमः । ऊर्ध्वरूपायै नमः । ऊर्ध्वपद्मनिवासिन्यै नमः । कार्यकारणकर्त्र्यै नमः । पर्वाख्यायै नमः । रूपसंस्थितायै नमः । रसज्ञायै नमः । रसमध्यस्थायै नमः । गन्धज्ञायै नमः । गन्धरूपिण्यै नमः । परब्रह्मस्वरूपायै नमः । परब्रह्मनिवासिन्यै नमः । शब्दब्रह्मस्वरूपायै नमः । शब्दस्थायै नमः ॥ ४६० शब्दवर्जितायै नमः । सिद्‍ध्यै नमः । वृद्धिपरायै नमः । वृद्‍ध्यै नमः । सकीर्त्यै नमः । दीप्तिसंस्थितायै नमः । स्वगुह्यायै नमः । शाम्भवीशक्त्यै नमः । तत्त्वज्ञायै नमः । तत्त्वरूपिण्यै नमः । सरस्वत्यै नमः । भूतमात्रे नमः । महाभूताधिपप्रियायै नमः । श्रुतिप्रज्ञादिमायै सिद्‍ध्यै नमः । दक्षकन्यायै नमः । अपराजितायै नमः । कामसन्दीपिन्यै नमः । कामायै नमः । सदाकामायै नमः । कुतूहलायै नमः ॥ ४८० भोगोपचारकुशलायै नमः । अमलायै नमः । भक्तानुकम्पिन्यै नमः । मैर्त्यै नमः । शरणागतवत्सलायै नमः । सहस्रभुजायै नमः । चिच्छक्त्यै नमः । सहस्राक्षायै नमः । शताननायै नमः । सिद्धलक्ष्म्यै नमः । महालक्ष्म्यै नमः । वेदलक्ष्म्यै नमः । सुलक्षणायै नमः । यज्ञसारायै नमः । तपस्सारायै नमः । धर्मसारायै नमः । जनेश्वर्यै नमः । विश्वोदर्यै नमः । विश्वसृष्टायै नमः ॥ ५०० विश्वाख्यायै नमः । विश्वतोमुख्यै नमः । विश्वास्यश्रवणघ्राणायै नमः । विश्वमालायै नमः । परात्मिकायै नमः । तरुणादित्यसङ्काशायै नमः । करणानेकसङ्कुलायै नमः । क्षोभिण्यै नमः । मोहिन्यै नमः । स्तम्भिन्यै नमः । जृम्भिण्यै नमः । रथिन्यै नमः । ध्वजिन्यै नमः । सेनायै नमः । सर्वमन्त्रमय्यै नमः । त्रय्यै नमः । ज्ञानमुद्रायै नमः । महामुद्रायै नमः । जपमुद्रायै नमः । महोत्सवायै नमः ॥ ५२० जटाजूटधरायै नमः । मुक्तायै नमः । सूक्ष्मशान्त्यै नमः । विभीषणायै नमः । द्वीपिचर्मपरीधानायै नमः । नरमालाविभूषिण्यै नमः । अत्युग्ररूपिण्यै नमः । उग्रायै नमः । कल्पान्तदहनोपमायै नमः । त्रैलोक्यसाधिन्यै नमः । साध्यायै नमः । सिद्धसाधकवत्सलायै नमः । सर्वविद्यामय्यै नमः । सारायै नमः । असुराम्बुधिधारिण्यै नमः । सुभगायै नमः । सुमुख्यै नमः । सौम्यायै नमः ॥ ५४० सुशूरायै नमः । सोमभूषणायै नमः । शुद्धस्फटिकसङ्काशायै नमः । महावृषभवाहिन्यै नमः । महिष्यै नमः । महिषारूढायै नमः । महिषासुरधातिन्यै नमः । दमिन्यै नमः । दामिन्यै नमः । दान्तायै नमः । दयायै नमः । दोग्ध्र्यै नमः । दुरापहायै नमः । अग्निजिह्वायै नमः । महाघोरायै नमः । अघोरायै नमः । घोरतराननायै नमः । नारायण्यै नमः । नारसिंह्यै नमः । नृसिंहहृदयस्थितायै नमः ॥ ५६० योगेश्वर्यै नमः । योगरूपायै नमः । योगमालायै नमः । योगिन्यै नमः । खेचर्यै नमः । भूचर्यै नमः । खेलायै नमः । निर्वाणपदसंश्रयायै नमः । नागिन्यै नमः । नागकन्यायै नमः । सुवेगायै नमः । नागनायिकायै नमः । विषज्वालावत्यै नमः । दीप्तायै नमः । कलाशतविभूषणायै नमः । भीमवक्त्रायै नमः । महावक्त्रायै नमः । वक्त्राणां कोटिधारिण्यै नमः । महदात्मने नमः । धर्मज्ञायै नमः ॥ ५८० धर्मातिसुखदायिन्यै नमः । कृष्णमूर्त्यै नमः । महामूर्त्यै नमः । घोरमूर्त्यै नमः । वराननायै नमः । सर्वेन्द्रियमनोन्मत्तायै नमः । सर्वेन्द्रियमनोमय्यै नमः । सर्वसङ्ग्रामजयदायै नमः । सर्वप्रहरणोद्यतायै नमः । सर्वपीडोपशमन्यै नमः । सर्वारिष्टविनाशिन्यै नमः । सर्वैश्वर्यसमुत्पत्त्यै नमः । सर्वग्रहविनाशिन्यै नमः । भीतिघ्न्यै नमः । भक्तिगम्यायै नमः । भक्तानामार्तिनाशिन्यै नमः । मातङ्ग्यै नमः । मत्तमातङ्ग्यै नमः । मातङ्गगणमण्डितायै नमः । अमृतोदधिमध्यस्थायै नमः ॥ ६०० कटिसूत्रैरलङ्कृतायै नमः । अमृतद्वीपमध्यस्थायै नमः । प्रबलायै नमः । वत्सलायै नमः । उज्ज्वलायै नमः । मणिमण्डपमध्यस्थायै नमः । रत्नसिंहासनस्थितायै नमः । परमानन्दमुदितायै नमः । ईषत्प्रहसिताननायै नमः । कुमुदायै नमः । ललितायै नमः । लोलायै नमः । लाक्षायै नमः । लोहितलोचनायै नमः । दिग्वासायै नमः । देवदूत्यै नमः । देवदेवायै नमः । आदिदेवतायै नमः । सिंहोपरिसमारूढायै नमः । हिमाचलनिवासिन्यै नमः ॥ ६२० अट्टाट्टहासिन्यै नमः । घोरायै नमः । घोरदैत्यविनाशिन्यै नमः । अत्युग्रायै नमः । रक्तवसनायै नमः । नागकेयूरमण्डितायै नमः । मुक्ताहारस्तनोपेतायै नमः । तुङ्गपीनपयोधरायै नमः । रक्तोत्पलदलाकारायै नमः । मदाधूर्णितलोचनायै नमः । गण्डमण्डितताटङ्कायै नमः । गुञ्जाहारविभूषणायै नमः । सङ्गीतरङ्गरसनायै नमः । वीणावाद्यकुतूहलायै नमः । समस्तदेवमूर्त्यै नमः । असुरक्षयकारिण्यै नमः । खड्गिन्यै नमः । शूलहस्तायै नमः । चक्रिण्यै नमः । अक्षमालिन्यै नमः ॥ ६४० पाशिन्यै नमः । चक्रिण्यै नमः । दान्तायै नमः । वज्रिण्यै नमः । वज्रदण्डिन्यै नमः । आनन्दोदधिमध्यस्थायै नमः । कटिसूत्रैरलङ्कृतायै नमः । नानाभरणदीप्ताङ्गय्यै नमः । नानामणिविभूषणायै नमः । जगदानन्दसम्भूत्यै नमः । चिन्तामणिगुणाकरायै नमः । त्रैलोक्यनमितायै नमः । पूज्यायै नमः । चिन्मयायै नमः । आनन्दरूपिण्यै नमः । त्रैलोक्यनन्दिन्यै देव्यै नमः । दुःखदुःस्वप्ननाशिन्यै नमः । घोराग्निदाहशमन्यै नमः । राजदैवादिशालिन्यै नमः । महापराधराशिघ्न्यै नमः ॥ ६६० महावैरिभयापहायै नमः । रागादिदोषरहितायै नमः । जरामरणवर्जितायै नमः । चन्द्रमण्डलमध्यस्थायै नमः । पीयूषार्णवसम्भवायै नमः । सर्वदेवैः स्तुतायै देव्यै नमः । सर्वसिद्धिनमस्कृतायै नमः । अचिन्त्यशक्तिरूपायै नमः । मणिमन्त्रमहौषध्यै नमः । स्वस्त्यै नमः । स्वस्तिमत्यै नमः । बालायै नमः । मलयाचलसंस्थितायै नमः । धात्र्यै नमः । विधात्र्यै नमः । संहारायै नमः । रतिज्ञायै नमः । रतिदायिन्यै नमः । रुद्राण्यै नमः । रुद्ररूपायै नमः ॥ ६८० रौद्र्यै नमः । रौद्रार्तिहारिण्यै नमः । सर्वज्ञायै नमः । चोरधर्मज्ञायै नमः । रसज्ञायै नमः । दीनवत्सलायै नमः । अनाहतायै नमः । त्रिनयनायै नमः । निर्भरायै नमः । निर्वृत्यै परायै नमः । परायै नमः । घोरकरालाक्ष्यै नमः । स्वमात्रे नमः । प्रियदायिन्यै नमः । मन्त्रात्मिकायै नमः । मन्त्रगम्यायै नमः । मन्त्रमात्रे नमः । सुमन्त्रिण्यै नमः । शुद्धानन्दायै नमः । महाभद्रायै नमः ॥ ७०० निर्द्वन्द्वायै नमः । निर्गुणात्मिकायै नमः । धरण्यै नमः । धारिण्यै नमः । पृथ्व्यै नमः । धरायै नमः । धात्र्यै नमः । वसुन्धरायै नमः । मेरुमन्दिरमध्यस्थायै नमः । शिवायै नमः । शङ्करवल्लभायै नमः । श्रीगत्यै नमः । श्रीमत्यै नमः । श्रेष्ठायै नमः । श्रीकर्यै नमः । श्रीविभावन्यै नमः । श्रीदायै नमः । श्रीमायै नमः । श्रीनिवासायै नमः । श्रीमत्यै नमः ॥ ७२० श्रीमतां गत्यै नमः । उमायै नमः । शारङ्गिण्यै नमः । कृष्णायै नमः । कुटिलायै नमः । कुटिलालकायै नमः । त्रिलोचनायै नमः । त्रिलोकात्मने नमः । पुण्यदायै नमः । पुण्यकीर्तिदायै नमः । अमृतायै नमः । सत्यसङ्कल्पायै नमः । सत्याशायै नमः । ग्रन्थिभेदिन्यै नमः । परेशायै नमः । परमायै नमः । विद्यायै नमः । पराविद्यायै नमः । परात्परायै नमः । सुन्दराङ्ग्यै नमः ॥ ७४० सुवर्णाभायै नमः । सुरासुरनमस्कृतायै नमः । प्रजायै नमः । प्रजावत्यै नमः । धन्यायै नमः । धनधान्यसमृद्धिदायै नमः । ईशान्यै नमः । भुवनेशान्यै नमः । भुवनायै नमः । भुवनेश्वर्यै नमः । अनन्तायै नमः । अनन्तमहिमायै नमः । जगत्सारायै नमः । जगद्भवायै नमः । अचिन्त्यशक्तिमहिमायै नमः । चिन्त्याचिन्त्यस्वरूपिण्यै नमः । ज्ञानगम्यायै नमः । ज्ञानमूर्तये नमः । ज्ञानदायै नमः । ज्ञानशालिन्यै नमः ॥ ७६० अमितायै नमः । घोररूपायै नमः । सुधाधारायै नमः । सुधावहायै नमः । भस्कर्यै नमः । भासुर्यै नमः । भात्यै नमः । भास्वदुत्तानशायिन्यै नमः । अनसूयायै नमः । क्षमायै नमः । लज्जायै नमः । दुर्लभायै नमः । भुवनान्तिकायै नमः । विश्ववन्द्यायै नमः । विश्वबीजायै नमः । विश्वधिये नमः । विश्वसंस्थितायै नमः । शीलस्थायै नमः । शीलरूपायै नमः । शीलायै नमः ॥ ७८० शीलप्रदायिन्यै नमः । बोधिन्यै नमः । बोधकुशलायै नमः । रोधिन्यै नमः । बाधिन्यै नमः । विद्योतिन्यै नमः । विचित्रात्मने नमः । विद्युत्पटलसन्निभायै नमः । विश्वयोन्यै नमः । महायोन्यै नमः । कर्मयोन्यै नमः । प्रियंवदायै नमः । रोगिण्यै नमः । रोगशमन्यै नमः । महारोगभयापहायै नमः । वरदायै नमः । पुष्टिदायै देव्यै नमः । मानदायै नमः । मानवप्रियायै नमः । कृष्णाङ्गवाहिन्यै नमः ॥ ८०० कृष्णायै नमः । कृष्णसहोदर्यै नमः । शाम्भव्यै नमः । शम्भुरूपायै नमः । शम्भुसम्भवायै नमः । विश्वोदर्यै नमः । विश्वमात्रे नमः । योगमुद्रायै नमः । योगिन्यै नमः । वागीश्वर्यै नमः । योगमुद्रायै नमः । योगिन्यै नमः । वागीश्वर्यै नमः । योगमुद्रायै नमः । योगिनीकोटिसेवितायै नमः । कौलिकानन्दकन्यायै नमः । श‍ृङ्गारपीठवासिन्यै नमः । क्षेमङ्कर्यै नमः । सर्वरूपायै नमः । दिव्यरूपायै नमः । दिगम्बरायै नमः । धूम्रवक्त्रायै नमः । धूम्रनेत्रायै नमः ॥ ८२० धूम्रकेश्यै नमः । धूसरायै नमः । पिनाक्यै नमः । रुद्रवेताल्यै नमः । महावेतालरूपिण्यै नमः । तपिन्यै नमः । तापिन्यै नमः । दक्षायै नमः । विष्णुविद्यायै नमः । अनाथितायै नमः । अङ्कुरायै नमः । जठरायै नमः । तीव्रायै नमः । अग्निजिह्वायै नमः । भयापहायै नमः । पशुघ्न्यै नमः । पशुरूपायै नमः । पशुदायै नमः । पशुवाहिन्यै नमः । पित्रे नमः ॥ ८४० मात्रे नमः । भ्रात्रे नमः । पशुपाशविनाशिन्यै नमः । चन्द्रमसे नमः । चन्द्ररेखायै नमः । चन्द्रकान्तिविभूषणायै नमः । कुङ्कुमाङ्कितसर्वाङ्ग्यै नमः । सुधिये नमः । बुद्बुदलोचनायै नमः । शुक्लाम्बरधरायै देव्यै नमः । वीणापुस्तकधारिण्यै नमः । श्वेतवस्त्रधरायै देव्यै नमः । श्वेतपद्मासनस्थितायै नमः । रक्ताम्बरायै नमः । रक्ताङ्ग्यै नमः । रक्तपद्मविलोचनायै नमः । निष्ठुरायै नमः । क्रूरहृदयायै नमः । अक्रूरायै नमः । मितभाषिण्यै नमः ॥ ८६० आकाशलिङ्गसम्भूतायै नमः । भुवनोद्यानवासिन्यै नमः । महासूक्ष्मायै नमः । कङ्काल्यै नमः । भीमरूपायै नमः । महाबलायै नमः । अनौपम्यगुणोपेतायै नमः । सदामधुरभाषिण्यै नमः । विरूपाक्ष्यै नमः । सहस्राक्ष्यै नमः । शताक्ष्यै नमः । बहुलोचनायै नमः । दुस्तर्यै नमः । तारिण्यै नमः । तारायै नमः । तरुण्यै नमः । ताररूपिण्यै नमः । सुधाधारायै नमः । धर्मज्ञायै नमः । धर्मयोगोपदेशिन्यै ॥ ८८० भगेश्वर्यै नमः । भगाराध्यायै नमः । भगिन्यै नमः । भगिनीप्रियायै नमः । भगविश्वायै नमः । भगक्लिन्नायै नमः । भगयोन्यै नमः । भगप्रदायै नमः । भगेश्वर्यै नमः । भगरूपायै नमः । भगगुह्यायै नमः । भगावहायै नमः । भगोदर्यै नमः । भगानन्दायै नमः । भगाढ्यायै नमः । भगमालिन्यै नमः । सर्वसङ्क्षोभिणीशक्त्यै नमः । सर्वविद्राविण्यै नमः । मालिन्यै नमः । माधव्यै नमः ॥ ९०० माध्व्यै नमः । मदरूपायै नमः । मदोत्कटायै नमः । भेरुण्डायै नमः । चण्डिकायै नमः । ज्योत्स्नायै नमः विश्वचक्षुषे नमः । तपोवहायै नमः । सुप्रसन्नायै नमः । महादूत्यै नमः । यमदूत्यै नमः । भयङ्कर्यै नमः । उन्मादिन्यै नमः । महारूपायै नमः । दिव्यरूपायै नमः । सुरार्चितायै नमः । चैतन्यरूपिण्यै नमः । नित्यायै नमः । नित्यक्लिन्नायै नमः । मदोल्लसायै नमः ॥ ९२० मदिरायै नमः । आनन्दकैवल्यायै नमः । मदिराक्ष्यै नमः । मदालसायै नमः । सिद्धेश्वर्यै नमः । सिद्धविद्यायै नमः । सिद्धाद्यायै नमः । सिद्धवन्दितायै नमः । सिद्धार्चितायै नमः । सिद्धमात्रे नमः । सिद्धसर्वार्थसाधिकायै नमः । मनोन्मन्यै नमः । गुणातीतायै नमः । परञ्ज्योतिस्स्वरूपिण्यै नमः । परेश्यै नमः । पारगायै नमः । पारायै नमः । पारसिद्‍ध्यै नमः । परायै गत्यै नमः । विमलायै नमः । मोहिनीरूपायै नमः ॥ ९४० मधुपानपरायणायै नमः । वेदवेदाङ्गजनन्यै नमः । सर्वशास्त्रविशारदायै नमः । सर्ववेदमय्यै नमः । विद्यायै नमः । सर्वशास्त्रमय्यै नमः । सर्वज्ञानमय्यै देव्यै नमः । सर्वधर्ममयीश्वर्यै नमः । सर्वयज्ञमय्यै नमः । यज्वने नमः । सर्वमन्त्राधिकारिण्यै नमः । त्रैलोक्याकर्षिण्यै देव्यै नमः । सर्वाद्यायै नमः । आनन्दरूपिण्यै नमः । सर्वसम्पत्त्यधिष्ठात्र्यै नमः । सर्वविद्राविण्यै परायै नमः । सर्वसंक्षोभिण्यै नमः । सर्वमङ्गलकारिण्यै नमः । त्रैलोक्यरञ्जन्यै देव्यै नमः । सर्वस्तम्भनकारिण्यै नमः ॥ ९६० त्रैलोक्यजयिन्यै देव्यै नमः । सर्वोन्मादस्वरूपिण्यै नमः । सर्वसम्मोहिन्यै देव्यै नमः । सर्ववश्यङ्कर्यै नमः । सर्वार्थसाधिन्यै देव्यै नमः । सर्वसम्पत्तिदायिन्यै नमः । सर्वकामप्रदायै देव्यै नमः । सर्वमङ्गलकारिण्यै नमः । सर्वसिद्धिप्रदायै देव्यै नमः । सर्वदुःखविमोचिन्यै नमः । सर्वमृत्युप्रशमन्यै नमः । सर्वविघ्नविनाशिन्यै नमः । सर्वाङ्गसुन्दर्यै नमः । मात्रे नमः । सर्वसौभाग्यदायिन्यै नमः । सर्वदायै नमः । सर्वशक्त्यै नमः । सर्वैश्वर्यफलप्रदायै नमः । सर्वज्ञानमय्यै देव्यै नमः । सर्वव्याधिविनाशिन्यै नमः ॥ ९८० सर्वाधारायै नमः । सर्वरूपायै नमः । सर्वपापहरायै नमः । सर्वानन्दमय्यै देव्यै नमः । सर्वरक्षास्वरूपिण्यै नमः । सर्वलक्ष्मीमय्यै विद्यायै नमः । सर्वेप्सितफलप्रदायै नमः । सर्वदुःखप्रशमन्यै नमः । परमानन्ददायिन्यै नमः । त्रिकोणनिलयायै नमः । त्रीष्टायै नमः । त्रिमतायै नमः । त्रितनुस्थितायै नमः । त्रैविद्यायै नमः । त्रिस्मारायै नमः । त्रैलोक्यत्रिपुरेश्वर्यै नमः । त्रिकोदरस्थायै नमः । त्रिविधायै नमः । त्रिपुरायै नमः । त्रिपुरात्मिकायै नमः ॥ १००० त्रिधात्र्यै नमः । त्रिदशायै नमः । त्र्यक्षायै नमः । त्रिघ्न्यै नमः । त्रिपुरवाहिन्यै नमः । त्रिपुराश्रियै नमः । स्वजनन्यै नमः । बालात्रिपुरसुन्दर्यै नमः ॥ १००८ इति श्रीवामकेश्वरतन्त्रान्तर्गता श्रीबालासहस्रनामस्तोत्राधारा श्रीबालासहस्रनामावलिः समाप्ता । There are some commanlities of names with the ShoDashIsahasranAmAvalI. Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : Bala Sahasranamavali 2
% File name             : bAlAsahasranAmAvalI2.itx
% itxtitle              : bAlAsahasranAmAvaliH 2 (vAmakeshvaratantrAntargatA)
% engtitle              : bAlAsahasranAmAvaliH 2
% Category              : sahasranAmAvalI, devii, devI, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : from Balasaparya, vAmakeshvaratantra
% Indexextra            : (Scan)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : August 19, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org