श्रीबालात्रिशतनामवलिः

श्रीबालात्रिशतनामवलिः

ऐंकाररूपायै नमः । ऐंकारनिलयायै नमः । ऐंकारप्रियायै नमः । ऐंकाररूपिण्यै नमः । ऐंकारवरवर्णिन्यै नमः । ऐंकारसर्वस्वायै नमः । ऐंकाराकारशोभितायै नमः । ऐंकारब्रह्मविद्यायै नमः । ऐंकारप्रचुरेश्वर्यै नमः । ऐंकारजपसन्तुष्टायै नमः । ऐंकारामृतसुन्दर्यै नमः । ऐंकारकमलासीनायै नमः । ऐंकारगुणरूपिण्यै नमः । ऐंकारब्रह्मसदनायै नमः । ऐंकार- प्रकटेश्वर्यै नमः । ऐंकारशक्तिवरदायै नमः । ऐंकाराप्लुतवैभवायै नमः । ऐंकारामितसम्पन्नायै नमः ॥ २० ऐंकाराच्युतरूपिण्यै नमः । ऐंकारजपसुप्रीतायै नमः । ऐंकारप्रभवायै नमः । ऐंकारविश्वजनन्यै नमः । ऐंकार- ब्रह्मवन्दितायै नमः । ऐंकारवेद्यायै नमः । ऐंकारपूज्यायै नमः । ऐंकारपीठिकायै नमः । ऐंकारवाच्यायै नमः । ऐंकारचिन्त्यायै नमः । ऐं ऐं शरीरिण्यै नमः । ऐंकारामृतरूपायै नमः । ऐंकारविजयेश्वर्यै नमः । ऐंकारभार्गवीविद्यायै नमः । ऐंकारजपवैभवायै नमः । ऐंकारगुणरूपायै नमः । ऐंकारप्रियरूपिण्यै नमः । क्लींकाररूपायै नमः । क्लींकारनिलयायै नमः । क्लिम्पदप्रियायै नमः ॥ ४० क्लींकारकीर्तिचिद्रूपायै नमः । क्लींकारकीर्तिदायिन्यै नमः । क्लींकारकिन्नरीपूज्यायै नमः । क्लींकारकिंशुकप्रियायै नमः । क्लींकारकिल्बिषहर्यै नमः । क्लींकारविश्वरूपिण्यै नमः । क्लींकारवशिन्यै नमः । क्लींकारानङ्गरूपिण्यै नमः । क्लींकारवदनायै नमः । क्लींकाराखिलवश्यदायै नमः । क्लींकारमोदिन्यै नमः । क्लींकारहरवन्दितायै नमः । क्लींकारशम्बररिपवे नमः । क्लींकारकीर्तिदायै नमः । क्लींकारमन्मथसख्यै नमः । क्लींकारवंशवर्धिन्यै नमः । क्लींकारपुष्टिदायै नमः । क्लींकारकुधरप्रियायै नमः । क्लींकारकृष्णसम्पूज्यायै नमः । क्लीं क्लीं किञ्जल्कसन्निभायै नमः ॥ ६० क्लींकारवशगायै नमः । क्लींकारनिखिलेश्वर्यै नमः । क्लींकारधारिण्यै नमः । क्लींकारब्रह्मपूजितायै नमः । क्लींकारालापवदनायै नमः । क्लींकारनूपुरप्रियायै नमः । क्लींकारभवनान्तस्थायै नमः । क्लीं क्लीं कालस्वरूपिण्यै नमः । क्लींकारसौधमध्यस्थायै नमः । क्लींकारकृत्तिवासिन्यै नमः । क्लींकारचक्रनिलयायै नमः । क्लीं क्लीं किम्पुरुषार्चितायै नमः । क्लींकारकमलासीनायै नमः । क्लींक्लीं गन्धर्वपूजितायै नमः । क्लींकारवासिन्यै नमः । क्लींकारक्रुद्धनाशिन्यै नमः । क्लींकारतिलकामोदायै नमः । क्लींकारक्रीडसम्भ्रमायै नमः । क्लींकारविश्वसृष्ट्यम्बायै नमः । क्लींकारविश्वमालिन्यै नमः ॥ ८० क्लींकारकृत्स्नसम्पूर्णायै नमः । क्लीं क्लीं कृपीठवासिन्यै नमः । क्लीं मायाक्रीडविद्वेष्यै नमः । क्लीं क्लींकारकृपानिध्यै नमः । क्लींकारविश्वायै नमः । क्लींकारविश्वसम्भ्रमकारिण्यै नमः । क्लींकारविश्वरूपायै नमः । क्लींकारविश्वमोहिन्यै नमः । क्लीं मायाकृत्तिमदनायै नमः । क्लीं क्लीं वंशविवर्धिन्यै नमः । क्लींकारसुन्दरीरूपायै नमः । क्लींकारहरिपूजितायै नमः । क्लींकारगुणरूपायै नमः । क्लींकारकमलप्रियायै नमः । सौःकाररूपायै नमः । सौःकारनिलयायै नमः । सौःपदप्रियायै नमः । सौःकारसारसदनायै नमः । सौःकार- सत्यवादिन्यै न्बमः । सौः प्रासादसमासीनायै नमः ॥ १०० सौःकारसाधनप्रियायै नमः । सौःकारकल्पलतिकायै नमः । सौःकारभक्ततोषिण्यै नमः । सौःकारसौभरी पूज्यायै नमः । सौःकारप्रियसाधिन्यै नमः । सौःकारपरमाशक्त्यै नमः । सौःकाररत्नदायिन्यै नमः । सौःकारसौम्यसुभगायै नमः । सौःकारवरदायिन्यै नमः । सौःकारसुभगानन्दयै नमः । सौःकारभगपूजितायै नमः । सौःकारसम्भवायै नमः । सौःकारनिखिलेश्वर्यै नमः । सौःकारविश्वायै नमः । सौःकारविश्वसम्भ्रमकारिण्यै नमः । सौःकारविभवानन्दायै नमः । सौःकारविभवप्रदायै नमः । सौःकारसम्पदाधारायै नमः । सौः सौः सौभाग्यवर्धिन्यै नमः । सौःकारसत्त्वसम्पन्नायै नमः ॥ १२० सौःकारसर्ववन्दितायै नमः । सौःकारसर्ववरदायै नमः । सौःकारसनकार्चितायै नमः । सौःकारकौतुकप्रीतायै नमः । सौःकारमोहनाकृत्यै नमः । सौःकारसच्चिदानन्दायै नमः । सौःकाररिपुनाशिन्यै नमः । सौःकारसान्द्रहृदयायै नमः । सौःकारब्रह्मपूजितायै नमः । सौःकारवेद्यायै नमः । सौःकारसाधकाभीष्टदायिन्यै नमः । सौःकारसाध्यसम्पूज्यायै नमः । सौःकारसुरपूजितायै नमः । सौःकारसकलाकारायै नमः । सौःकारहरिपूजितायै नमः । सौःकारमातृचिद्रूपायै नमः । सौःकारपापनाशिन्यै नमः । सौःकारयुगलाकारायै नमः । सौःकार सूर्यवन्दितायै नमः । सौःकारसेव्यायै नमः ॥ १४० सौःकारमानसार्चितपादुकायै नमः । सौःकारवश्यायै नमः । सौःकारसखीजनवरार्चितायै नमः । सौःकारसम्प्रदायज्ञायै नमः । सौः सौः बीजस्वरूपिण्यै नमः । सौःकारसम्पदाधारायै नमः । सौःकारसुखरूपिण्यै नमः । सौःकारसर्वचैतन्यायै नमः । सौः सर्वापद्विनाशिन्यै नमः । सौःकारसौख्यनिलयायै नमः । सौःकारसकलेश्वर्यै नमः । सौःकाररूपकल्याण्यै नमः । सौःकारबीजवासिन्यै नमः । सौःकारविद्रुमाराध्यायै नमः । सौः सौः सद्भिर्निषेवितायै नमः । सौःकाररससल्लापायै नमः । सौः सौः सौरमण्डलगायै नमः । सौःकाररससम्पूर्णायै नमः । सौःकारसिन्धुरूपिण्यै नमः । सौःकारपीठनिलयायै नमः ॥ १६० सौःकारसगुणेश्वर्यै नमः । सौः सौः पराशक्त्यै नमः । सौः सौः साम्राज्यविजयप्रदायै नमः । ऐं क्लीं सौः बीजनिलयायै नमः । ऐं क्लीं सौः पदभूषितायै नमः । ऐं क्लीं सौः ऐन्द्रभवनायै नमः । ऐं क्लीं सौः सफलात्मिकायै नमः । ऐं क्लीं सौः संसारान्तस्थायै नमः । ऐं क्लीं सौः योगिनीप्रियायै नमः । ऐं क्लीं सौः ब्रह्मपूज्यायै नमः । ऐं क्लीं सौः हरिवन्दितायै नमः । ऐं क्लीं सौः शान्तनिर्मुक्तायै नमः । ऐं क्लीं सौः वश्यमार्गगायै नमः । ऐं क्लीं सौः कुलकुम्भस्थायै नमः । ऐं क्लीं सौः पटुपञ्चम्यै नमः । ऐं क्लीं सौः पैलवंशस्थायै नमः । ऐं क्लीं सौः कल्पकासनायै नमः । ऐं क्लीं सौः चित्प्रभायै नमः । ऐं क्लीं सौः चिन्तितार्थदायै नमः । ऐं क्लीं सौः कुरुकुल्लाम्बायै नमः ॥ १८० ऐं क्लीं सौः धर्मचारिण्यै नमः । ऐं क्लीं सौः कुणपाराध्यायै नमः । ऐं क्लीं सौः सौम्यसुन्दर्यै नमः । ऐं क्लीं सौः षोडशकलायै नमः । ऐं क्लीं सौः सुकुमारिण्यै नमः । ऐं क्लीं सौः मन्त्रमहिष्यै नमः । ऐं क्लीं सौः मन्त्रमन्दिरायै नमः । ऐं क्लीं सौः मानुषाराध्यायै नमः । ऐं क्लीं सौः मागधेश्वर्यै नमः । ऐं क्लीं सौः मौनिवरदायै नमः । ऐं क्लीं सौः मञ्जुभाषिण्यै नमः । ऐं क्लीं सौः मधुराराध्यायै नमः । ऐं क्लीं सौः शोणितप्रियायै नमः । ऐं क्लीं सौः मङ्गलाकारायै नमः । ऐं क्लीं सौः मदनावत्यै नमः । ऐं क्लीं सौः साध्यगमितायै नमः । ऐं क्लीं सौः मानसार्चितायै नमः । ऐं क्लीं सौः राज्यरसिकायै नमः । ऐं क्लीं सौः रामपूजितायै नमः । ऐं क्लीं सौः रात्रिज्योत्स्नायै नमः ॥ २०० ऐं क्लीं सौः रात्रिलालिन्यै नमः । ऐं क्लीं सौः रथमध्यस्थायै नमः । ऐं क्लीं सौः रम्यविग्रहायै नमः । ऐं क्लीं सौः पूर्वपुण्येशायै नमः । ऐं क्लीं सौः पृथुकप्रियायै नमः । ऐं क्लीं सौः वटुकाराध्यायै नमः । ऐं क्लीं सौः वटवासिन्यै नमः । ऐं क्लीं सौः वरदानाढ्यायै नमः । ऐं क्लीं सौः वज्रवल्लक्यै नमः । ऐं क्लीं सौः नारदनतायै नमः । ऐं क्लीं सौः नन्दिपूजितायै नमः । ऐं क्लीं सौः उत्पलाङ्ग्यै नमः । ऐं क्लीं सौः उद्भवेश्वर्यै नमः । ऐं क्लीं सौः नागगमनायै नमः । ऐं क्लीं सौः नामरूपिण्यै नमः । ऐं क्लीं सौः सत्यसङ्गल्पायै नमः । ऐं क्लीं सौः सोमभूषणायै नमः । ऐं क्लीं सौः योगपूज्यायै नमः । ऐं क्लीं सौः योगगोचरायै नमः । ऐं क्लीं सौः योगिवन्द्यायै नमः ॥ २२० ऐं क्लीं सौः योगिपूजितायै नमः । ऐं क्लीं सौः ब्रह्मगायत्र्यै नमः । ऐं क्लीं सौः ब्रह्मवन्दितायै नमः । ऐं क्लीं सौः रत्नभवनायै नमः । ऐं क्लीं सौः रुद्रपूजितायै नमः । ऐं क्लीं सौः चित्रवदनायै नमः । ऐं क्लीं सौः चारुहासिन्यै नमः । ऐं क्लीं सौः चिन्तिताकारायै नमः । ऐं क्लीं सौः चिन्तितार्थदायै नमः । ऐं क्लीं सौः वैश्वदेवेश्यै नमः । ऐं क्लीं सौः विश्वनायिकायै नमः । ऐं क्लीं सौः ओघवन्द्यायै नमः । ऐं क्लीं सौः ओघरूपिण्यै नमः । ऐं क्लीं सौः दण्डिनीपूज्यायै नमः । ऐं क्लीं सौः दुरतिक्रमायै नमः । ऐं क्लीं सौः मन्त्रिणीसेव्यायै नमः । ऐं क्लीं सौः मानवर्धिन्यै नमः । ऐं क्लीं सौः वाणीवन्द्यायै नमः । ऐं क्लीं सौः वागधीश्वर्यै नमः । ऐं क्लीं सौः वाममार्गस्थायै नमः ॥ २४० ऐं क्लीं सौः वारुणीप्रियायै नमः । ऐं क्लीं सौः लोकसौन्दर्यायै नमः । ऐं क्लीं सौः लोकनायिकायै नमः । ऐं क्लीं सौः हंसगमनायै नमः । ऐं क्लीं सौः हंसपूजितायै नमः । ऐं क्लीं सौः मदिरामोदायै नमः । ऐं क्लीं सौः महदर्चितायै नमः । ऐं क्लीं सौः ज्ञानगम्यायै नमः । ऐं क्लीं सौः ज्ञानवर्धिन्यै नमः । ऐं क्लीं सौः धनधान्याढ्यायै नमः । ऐं क्लीं सौः धैर्यदायिन्यै नमः । ऐं क्लीं सौः साध्यवरदायै नमः । ऐं क्लीं सौः साधुवन्दितायै नमः । ऐं क्लीं सौः विजयप्रख्यायै नमः । ऐं क्लीं सौः विजयप्रदायै नमः । ऐं क्लीं सौः वीरसंसेव्यायै नमः । ऐं क्लीं सौः वीरपूजितायै नमः । ऐं क्लीं सौः वीरमात्रे नमः । ऐं क्लीं सौः वीरसन्नुतायै नमः । ऐं क्लीं सौः सच्चिदानन्दायै नमः ॥ २६० ऐं क्लीं सौः सद्गतिप्रदायै नमः । ऐं क्लीं सौः भण्डपुत्रघ्न्यै नमः । ऐं क्लीं सौः दैत्यमर्दिन्यै नमः । ऐं क्लीं सौः भण्डदर्पघ्न्यै नमः । ऐं क्लीं सौः भण्डनाशिन्यै नमः । ऐं क्लीं सौः शरभदमनायै नमः । ऐं क्लीं सौः शत्रुमर्दिन्यै नमः । ऐं क्लीं सौः सत्यसन्तुष्टायै नमः । ऐं क्लीं सौः सर्वसाक्षिण्यै नमः । ऐं क्लीं सौः सम्प्रदायज्ञायै नमः । ऐं क्लीं सौः सकलेष्टदायै नमः । ऐं क्लीं सौः सज्जननुतायै नमः । ऐं क्लीं सौः हतदानवायै नमः । ऐं क्लीं सौः विश्वजनन्यै नमः । ऐं क्लीं सौः विश्वमोहिन्यै नमः । ऐं क्लीं सौः सौः सर्वदेवेश्यै नमः । ऐं क्लीं सौः सर्वमङ्गलायै नमः । ऐं क्लीं सौः मारमन्त्रस्थायै नमः । ऐं क्लीं सौः मदनार्चितायै नमः । ऐं क्लीं सौः मदघूर्णाङ्ग्यै नमः ॥ २८० ऐं क्लीं सौः कामपूजितायै नमः । ऐं क्लीं सौः मन्त्रकोशस्थायै नमः । ऐं क्लीं सौः मन्त्रपीठगायै नमः । ऐं क्लीं सौः मणिदामाढ्यायै नमः । ऐं क्लीं सौः कुलसुन्दर्यै नमः । ऐं क्लीं सौः मातृमध्यस्थायै नमः । ऐं क्लीं सौः मोक्षदायिन्यै नमः । ऐं क्लीं सौः मीननयनायै नमः । ऐं क्लीं सौः दमनपूजितायै नमः । ऐं क्लीं सौः कालिकाराध्यायै नमः । ऐं क्लीं सौः कौलिकप्रियायै नमः । ऐं क्लीं सौः मोहनाकारायै नमः । ऐं क्लीं सौः सर्वमोहिन्यै नमः । ऐं क्लीं सौः त्रिपुरादेव्यै नमः । ऐं क्लीं सौः त्रिपुरेश्वर्यै नमः । ऐं क्लीं सौः देशिकाराध्यै नमः । ऐं क्लीं सौः देशिकप्रियायै नमः । ऐं क्लीं सौः मातृचक्रेश्यै नमः । ऐं क्लीं सौः वर्णरूपिण्यै नमः । ऐं क्लीं सौः त्रिबीजात्मकबालात्रिपुरसुन्दर्यै नमः ॥ ३०० इति श्रीकुलावर्णवतन्त्रे योगिनीरहस्ये श्रीबालात्रिशतनामावलिः समाप्ता । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : 300 names of Goddess Bala Tripurasundari
% File name             : bAlAtrishatanAmAvalI.itx
% itxtitle              : bAlAtrishatanAmAvaliH (kulAvarNavatantrAntargatA)
% engtitle              : bAlA trishata nAmAvalI
% Category              : shatInAmAvalI, devii, devI, dashamahAvidyA, nAmAvalI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : from Balasaparya, kulAvarNavatantra
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : August 19, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org