श्रीबगलामुखीकवचम्

श्रीबगलामुखीकवचम्

श्री गणेशाय नमः । श्री बगलायै नमः । प्रथमं गुरुं ध्यात्वा प्राणायामं कृत्वा कवचं पठेत् । ॐ अस्य श्रीपीताम्बराबगलामुखीकवचस्य महादेव ऋषिः, उष्णिक् छन्दः, श्रीपीताम्बरा देवता, स्थिरमाया बीजम्, स्वाहा शक्तिः, अं ठः कीलकम्, मम सन्निहितानां दूरस्थानां सर्वदुष्टानां वाङ्मुखपदजिह्वापवर्गाणां स्तम्भनपूर्वकं सर्वसम्पत्तिप्राप्तिचतुर्वर्गफलसाधनार्थे जपे विनियोगः । ध्यानम् - मध्येसुधाब्धि मणिमण्डपरत्नवेद्यां सिंहासनोपरि गतां परिपीतवर्णाम् ॥ पीताम्बराभरणमाल्यविभूषिताङ्गीं देवीं भजामि धृतमुद्गरवैरिजिह्वाम् ॥ १॥ जिह्वाग्रमादाय करेण देवीं वामेन शत्रून् परिपीडयन्तीम् । गदाभिघातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि ॥ २॥ इति ध्यात्वा पठेत् । हिमवत्तनया गौरी कैलासेऽथ शिलोच्चये । अपृच्छद् गिरिशं देवी साधकानुग्रहेच्छया ॥ १॥ श्रीपार्वत्युवाच । देवदेव महादेव भक्तानुग्रहकारक । श‍ृणु विज्ञाप्यते यत्तु श्रुत्वा सर्वं निवेदय ॥ २॥ विशुद्धाः कौलिका लोके ये मत्कर्मपरायणाः । तेषां निन्दाकरा लोके बहवः किल दुर्जनाः ॥ ३॥ मनोबाधां विदधते मुहुः कटुभिरुक्तिभिः तेषामाशु विनाशाय त्वया देव प्रकाशितः ॥ ४॥ यो मन्त्रो बगलामुख्याः सर्वकामसमृद्धिदः । कवचं तस्य मन्त्रस्य प्रकाशय दयानिधे ॥ ५॥ यस्य स्मरणमात्रेण पशूनां निग्रहो भवेत् । आत्मानं सततं रक्षेद् व्याघ्राग्निरिपुराजतः ॥ ६॥ श्रुत्वाऽथ पार्वतीवाक्यं ज्ञात्वा तस्या मनोगतम् । विहस्य तां परिष्वज्य साधु साध्वित्यपूजयत् ॥ ७॥ तदाह कवचं देव्यै कृपया करुणानिधिः । श्रीशङ्कर उवाच । श‍ृणु त्वं बगलामुख्याः कवचं सर्वकामदम् ॥ ८॥ यस्य स्मरणमात्रेण बगलामुखी प्रसीदति । सर्वसिद्धिप्रदा प्राच्यां पातु मां बगलामुखी ॥ ९॥ पीताम्बरा तु चाग्नेय्यां याम्यां महिषमर्दिनी । नैरृत्यां चण्डिका पातु भक्तानुग्रहकारिणी ॥ १०॥ पातु नित्यं महादेवी प्रतीच्यां शूकरानना । वायव्ये पातु मां काली कौवेर्यां त्रिपुराऽवतु ॥ ११॥ ईशान्यां भैरवी पातु पातु नित्यं सुरप्रिया । ऊर्ध्वं वागीश्वरी पातु मध्ये मां ललिताऽवतु ॥ १२॥ अधस्ताद् अपि मां पातु वाराही चक्रधारिणि । मस्तकं पातु मे नित्यं श्रीदेवी बगलामुखी ॥ १३॥ भालं पीताम्बरा पातु नेत्रे त्रिपुरभैरवी । श्रवणौ विजया पातु नासिकायुगलं जया ॥ १४॥ शारदा वचनं पातु जिह्वां पातु सुरेश्वरी । कण्ठं रक्षतु रुद्राणी स्कन्धौ मे विन्ध्यवासिनी ॥ १५॥ सुन्दरी पातु बाहू मे जया पातु करौ सदा । भवानी हृदयं पातु मध्यं मे भुवनेश्वरी ॥ १६॥ नाभिं पातु महामाया कटिं कमललोचना । ऊरू मे पातु मातङ्गी जानुनी चापराजिता ॥ १७॥ जङ्घे कपालिनी पातु चरणौ चञ्चलेक्षणा । सर्वतः पातु मां तारा योगिनी पातु चाग्रतः ॥ १८॥ पृष्ठं मे पातु कौमारी दक्षपार्श्वे शिवाऽवतु । रुद्राणी वामपार्श्वे तु पातु मां सर्वदेष्टदा ॥ १९॥ स्तुता सर्वेषु देवेषु रक्तबीजविनाशिनी । इत्येतत् कवचं दिव्यं धर्मकामार्थसाधनम् ॥ २०॥ गोपनीयं प्रयत्नेन कस्यचिन्न प्रकाशयेत् । यः सकृच्छृणुयाद् एतत् कवचं मन्मुखोदितम् ॥ २१॥ स सर्वान् लभते कामान् मूर्खो विद्यामवाप्नुयात् । तस्याशु शत्रवो यान्ति यमस्य भवते शिवे ॥ २२॥ इति श्रीरुद्रयामले महातन्त्रे श्रीमहाविद्यापीताम्बरा बगलामुखीकवचं समाप्तम् । Encoded by Radhika Pamula Proofread by Radhika Pamula, Aruna Narayanan
% Text title            : bagalAmukhIkavacham 3
% File name             : bagalAmukhIkavacham3.itx
% itxtitle              : bagalAmukhIkavacham 3 (sarvasiddhipradA prAchyAm)
% engtitle              : bagalAmukhIkavacham 3
% Category              : kavacha, devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Radhika Pamula
% Proofread by          : Radhika Pamula, Aruna Narayanan
% Indexextra            : (Scan)
% Latest update         : February 7, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org