श्रीबगलामुखीशत्रुविनाशककवचम्

श्रीबगलामुखीशत्रुविनाशककवचम्

श्रीगणेशाय नमः । श्रीपीताम्बरायै नमः । श्रीदेव्युवाच - नमस्ते शम्भवे तुभ्यं नमस्ते शशिशेखर । त्वत्प्रसादाच्छ्रुतं सर्वमधुना कवचं वद ॥ १॥ श्रीशिव उवाच - श‍ृणु देवि प्रवक्ष्यामि कवचं परमाद्भुतम् । यस्य स्मरणमात्रेण रिपोः स्तम्भो भवेत् क्षणात् ॥ २॥ कवचस्य च देवेशि महामायाप्रभावतः । पङ्क्तिः छन्दः समुद्दिष्टं देवता बगलामुखी ॥ ३॥ धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । ॐकारो मे शिरः पातु ह्रीङ्कारो वदनेऽवतु ॥ ४॥ बगलामुखी दोर्युग्मं कण्ठे सर्वदाऽवतु । दुष्टानां पातु हृदयं वाचं मुखं ततः पदम् ॥ ५॥ उदरे सर्वदा पातु स्तम्भयेति सदा मम । जिह्वां कीलय मे मातर्बगला सर्वसदाऽवतु ॥ ६॥ बुद्धिं विनाशय पादौ तु ह्लीं ॐ मे दिग्विदिक्षु च । स्वाहा मे सर्वदा पातु सर्वत्र सर्वसन्धिषु ॥ ७॥ इति ते कथितं देवि कवचं परमाद्भुतम् । यस्य स्मरणमात्रेण सर्वस्थम्भो भवेत् क्षणात् ॥ ८॥ यद् धृत्वा विविधा दैत्या वासवेन हताः पुरा । यस्य प्रसादात् सिद्धोऽहं हरिः सत्त्वगुणान्वितः ॥ ९॥ वेधा सृष्टिं वितनुते कामः सर्वजगज्जयी । लिखित्वा धारयेद्यस्तु कण्ठे वा दक्षिणे भुजे ॥ १०॥ षट्कर्मसिद्धीस्तस्याशु मम तुल्यो भवेद्ध्रुवम् । अज्ञात्वा कवचं देवि तस्य मन्त्रो न सिध्यति ॥ ११॥ इति श्रीबगलामुखीशत्रुविनाशकं कवचं समाप्तम् । Encoded by Radhika Pamula Proofread by Radhika Pamula, NA
% Text title            : Bagalamukhi Shatruvinashaka Kavacham
% File name             : bagalAmukhIshatruvinAshakakavacham.itx
% itxtitle              : bagalAmukhIshatruvinAshakakavacham (OMkAro me shiraH pAtu)
% engtitle              : bagalAmukhIshatruvinAshakakavacham
% Category              : devii, dashamahAvidyA, kavacha, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Radhika Pamula
% Proofread by          : Radhika Pamula, NA
% Indexextra            : (Scan)
% Latest update         : January 21, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org