भागीरथीगद्यम्

भागीरथीगद्यम्

ॐ नमो भगवते वासुदेवाय । श्रीशुक उवाच - तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो वामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणा- न्तःप्रविष्टा या बाह्यजलधारा तच्चरणपङ्कजा- वनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघ- मलापहोपस्पर्शनामला साक्षाद्भगवत्पदी- त्यनुपलक्षितवचोऽभिधीयमानातिमहता कालेन युगसहस्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहुः ॥ १॥ यत्र ह वाव वीरव्रत औत्तानपादिः परमभागवतो- ऽस्मत्कुलदेवताचरणारविन्दोदकमिति यामनुसवन- मुत्कृष्यमाणभगवद्भक्तियोगेन दृढं क्लिद्यमानान्तर्हृदय औत्कण्ठ्यविवशामीलितलोचनयुगलकुड्मल- विगलितामलबाष्पकलयाभिव्यज्यमानरोमपुलक- कुलकोऽधुनापि परमादरेण शिरसा बिभर्ति ॥ २॥ ततः सप्तर्षयस्तत्प्रभावाभिज्ञा यां ननु तपस आत्यन्तिकी सिद्धिरेतावती भगवति सर्वात्मनि वासुदेवेऽनुपरतभक्तियोगलाभेनैवोपेक्षितान्या- र्थात्मगतयो मुक्तिमिवागतां मुमुक्षव इव सबहुमान- मद्यापि जटाजूटैरुद्वहन्ति ॥ ३॥ ततोऽनेकसहस्रकोटिविमानानीकसङ्कुलदेवयानेना- वतरन्तीन्दुमण्डलमावार्य ब्रह्मसदने निपतति ॥ ४॥ तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिश- मभिस्पन्दन्ती नदनदीपतिमेवाभिनिविशति सीतालकनन्दा चक्षुर्भद्रेति ॥ ५॥ सीता तु ब्रह्मसदनात्केसराचलादि गिरिशिखरेभ्यो- ऽधोऽधःप्रस्रवन्ती गन्धमादनमूर्धसु पतित्वान्तरेण भद्राश्ववर्षं प्राच्यां दिशि क्षारसमुद्रमभिप्रविशति ॥ ६॥ एवं माल्यवच्छिखरान्निष्पतन्ती ततोऽनुपरतवेगा केतुमालमभिचक्षुः प्रतीच्यां दिशि सरित्पतिं प्रविशति ॥ ७॥ भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखरा- द्गिरिशिखरमतिहाय श‍ृङ्गवतः श‍ृङ्गादवस्यन्दमाना उत्तरांस्तु कुरूनभित उदीच्यां दिशि जलधि- मभिप्रविशति ॥ ८॥ तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्बहूनि गिरिकूटान्यतिक्रम्य हेमकूटाद्धैमकूटान्यति- रभसतररंहसा लुठयन्ती भारतमभिवर्षं दक्षिणस्यां दिशि जलधिमभिप्रविशति यस्यां स्नानार्थं चागच्छतः पुंसः पदे पदेऽश्वमेधराजसूयादीनां फलं न दुर्लभमिति ॥ ९॥ इति श्रीमद्भागवते पञ्चमस्कन्धे सप्तदशोऽध्यायान्तर्गतं भागीरथीगद्यं सम्पूर्णम् ।
% Text title            : bhAgIrathIgadyam
% File name             : bhAgIrathIgadyam.itx
% itxtitle              : bhAgIrathIgadyam (shrImadbhAgavatapurANAntargatam)
% engtitle              : bhAgIrathIgadyam
% Category              : devii, devI, nadI, gadyam
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : Shrimadbhagavatam skandha 5, adhyAya 17
% Latest update         : October 3, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org