भार्गवीभार्गवक्षेत्रस्तुतिः

भार्गवीभार्गवक्षेत्रस्तुतिः

%८५ भार्गवीबाहुदायोगे भार्गवं क्षेत्रमुत्तमम् । वरीवर्ति क्षितौ यत्र तत्रेश्वरगदाधरौ ॥ १॥ परिपिपालयिषुर्जगतः स्थितिं महति यत्र तु शेषधरे स्थितिम् । हरिरजो व्यकरोत्तत आहृता सरिदसौ भृगुणाप्यघभीहृता ॥ २॥ स्वमातृहत्याकलुषाश्रयाशदन्दह्यमानो भृगुनन्दनोऽभूत् । रामः प्रशान्तोलघयिष्यतात्र भुवो भरं तेन बलं लब्धम् ॥ ३॥ प्रविष्टमात्रस्य नरस्य तीर्थं दन्दह्यमानानि महान्त्यघानि । प्रयान्ति नाशं जगतीह वन्द्यं श्रीभार्गवक्षेत्रमिहानवद्यम् ॥ ४॥ इति श्रीवासुदेवानन्दसरस्वतीविरचिता भार्गवीभार्गवक्षेत्रस्तुतिः समाप्ता ।
% Text title            : Bhargavibhargava Kshetra Stuti
% File name             : bhArgavIbhArgavakShetrastutiH.itx
% itxtitle              : bhArgavIbhArgavakShetrastutiH (vAsudevAnandasarasvatIvirachitA)
% engtitle              : bhArgavIbhArgavakShetrastutiH
% Category              : devii, vAsudevAnanda-sarasvatI, devI, tIrthakShetra
% Location              : doc_devii
% Sublocation           : devii
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org