श्रीभुवनेश्वरीस्तोत्रम् ३

श्रीभुवनेश्वरीस्तोत्रम् ३

रहस्यं पार्वतीनाथ-वक्त्रात् श्रुत्वा च पार्वती । महादेवं महेशानमीशमाह महेश्वरी ॥ १॥ पार्वत्युवाच- त्रिलोकेश! जगन्नाथ ! देवदेव! सदाशिव ! । त्वत् प्रसादान्महादेव ! श्रुतं तन्त्रं पृथग्विधम् ॥ २॥ इदानीं वर्तते श्रद्धागमशास्त्रे ममैव हि । यदि प्रसन्नो भगवन् ! ब्रूह्युपायं महोदयम् ॥ ३॥ नानातन्त्रे महादेव ! श्रुतं नानाविधं मतम् । कृतार्थास्मि कृतार्थास्मि कृतकार्यास्मि शङ्कर ! ॥ ४॥ प्रसन्ने शङ्करे नाथ! किं भयं जगतीतले । विना शिव-प्रसादेन न सिध्यति कदाचन । इदानीं श्रोतुमिच्छामि भुवनाया रहस्यकम् ॥ ५॥ श्री शङ्कर उवाच - श‍ृणु देवि ! प्रवक्ष्यामि गुह्याद्गुह्यतरं परम् । पठित्वा परमेशानि मन्त्रसिद्धिमवाप्नुयात् ॥ ६॥ ॐ आद्या श्रीभुवना भव्या भवबन्ध-विमोचनी । नारायणी जगद्धात्री शिवा विश्वेश्वरी परा ॥ ७॥ गान्धारी परमा विद्या जगन्मोहनकारिणी । सुरेश्वरी जगन्माता विश्वमोहनकारिणी ॥ ८॥ भुवनेशी महामाया देवेशी हरवल्लभा । कराला विकटाकारा महाबीज-स्वरूपिणी ॥ ९॥ त्रिपुरेशी त्रिलोकेशी दुर्गा त्रिभुवनेश्वरी । माहेश्वरी शिवाराध्या शिव-पूज्या सुरेश्वरी ॥ १०॥ नित्या च निर्मला देवी सर्वमङ्गल-कारिणी । सदाशिव-प्रिया गौरी सर्वमङ्गल शोभिनी ॥ ११॥ शिवदा सर्वसौभाग्य-दायिनी मङ्गलात्मिका । घोरदंष्ट्रा-करालास्या मधु-मांस-बलि-प्रिया ॥ १२॥ सर्वदुःख-हरा चण्डी सर्वमङ्गलकारिणी । पार्वती तारिणी देवी भीमा भय-विनाशिनी ॥ १३॥ त्रैलोक्य-जननी तारा तारिणी तरुणा क्षमा । भक्तिमुक्तिप्रदा भुक्तिप्रदा शङ्कर-वल्लभा ॥ १४॥ उमा गौरी प्रिया साध्वीप्रिया च वारुणप्रिया । भैरवी भैरवानन्ददायिनी भैरवात्मिका ॥ १५॥ ब्रह्मपूज्या च ब्रह्माणी रुद्राणी रुद्रपूजिता । रुद्रेश्वरी रुद्ररूपा त्रिपुटा त्रिपुरा मता ॥ १६॥ वसुदा नाथरूपा च विश्वनाथ-प्रपूजिता । आनन्दरूपिणी श्यामा रघुनाथ-वरप्रदा ॥ १७॥ आनन्दार्णवमग्ना सा राजराजेश्वरी मता । भवानी च भवानन्द-दायिनी भवगोहिनी ॥ १८॥ सुरराजेश्वरी चण्डी प्रचण्डा घोरनादिनी । घनश्यामा घनवती महाघन-निनादिनी ॥ १९॥ घोरजिह्वा ललजिह्वा देवेशी नगनन्दिनी । त्रैलोक्य-मोहिनी विश्व-मोहिनी विश्वरूपिणी ॥ २०॥ षोडशी त्रिपुरा ब्रह्मदायिनी ब्रह्मदाऽनघा । इत्येतत् परमं ब्रह्म-स्तोत्रं परमकारणम् ॥ २१॥ यः पठेत् परया भक्त्या जीवन्मुक्तः स एव हि । ब्रह्माद्या देवताः सर्वा मुनयस्तन्त्रकोविदाः । पठित्वा परया भक्त्या ब्रह्मसिद्धिमवाप्नुयात् ॥ २२॥ इति मुण्डमालातन्त्रे पार्वतीश्वरसंवादे नवमपटालान्तर्गतं भुवनेश्वरीस्तोत्रं सम्पूर्णम् । एवं च चतुर्दशपटलान्तर्गतं भुवनाशतनामस्तोत्रं सम्पूर्णम् ॥ १४॥ Proofread by Aruna Narayanan
% Text title            : bhuvaneshvarIstotram 3
% File name             : bhuvaneshvarIstotram3.itx
% itxtitle              : bhuvaneshvarIstotram 3 (muNDamAlAtantrAntargatam AdyA shrIbhuvanA bhavyA)
% engtitle              : bhuvaneshvarIstotram 3
% Category              : devii, devI, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Latest update         : October 17, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org